Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३१८
आवश्यक मूलसूत्रम्-२-६/८१
न केवलं भत्ते अन्नेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पच्चक्खाणे किं अपच्चक्खाणी अच्छउ ? तम्हा तेनवि कातव्वं सङ्केतमिति ।
व्याख्यातं सङ्केतद्वारं, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाहनि. (१५७८) अद्धा पच्चक्खाणं जं तं कालप्पमाणछेएणं ।
पुरिमडपोरिसीए मुहुत्तमासद्धमासेहिं ।। वृ- अद्धा-काले प्रत्याख्यानं यत् कालप्राणच्छेदेन भवति, पुरिरमार्द्धपौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासक्षेपार्थः ।। अवयवत्थो पुन अद्धा नाम कालो कालो जस्स परिमाणं तं कालेनावबद्धं कालियपच्चक्खाणं, तं जथा-णमोक्कार पोरिसि पुरिरमड्डएकासणग अद्धमासमासं, चशब्देन दोन्नि मासा वा जाव छम्मासित्ति पन्चक्खाणं, एतं अद्धापच्चक्खाणं ।
गतमद्धाप्रत्याख्यानं, इदानीं उपसंहररन्नाहनि. (१५७९) भणियं दसविहमेयं पच्चक्खाणं गुरूवएसेणं ।
कयपच्चक्खाणविहिं इत्तो वुच्छं समासेणं ।। वृ-भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्द्धं वक्ष्ये ‘समासेन' सङ्केपेणेति गाथार्थः । नि. (१५८०) आह जह जीवघाए पच्चक्खाए न कारए अन्नं ।
भंगभयाऽसनदाने धुव कारवणे य ननु दोसे ।। वृ- प्रत्याख्यानाधिकार एवाह परः, किमाह ? -यथा जीवघाते-प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति - न कारयति जीवघातं अन्यप्राणिनमिति, कुतः ?भङ्गभयात्- प्रत्याख्यानभङ्गभयादित्यर्थ, भावार्थः-अश्यत इत्याशनम्-ओदनादि तस्य दानम्अशनदानं तस्मिन्नशनदाने, अशनशब्दः पानाद्युपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं कारणमिति-अवश्यं भुजिक्रियाकारणं, अशनादिलाभेसति भोक्तु- जिक्रियासद्भावात्, ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोष इति गाथार्थः।। नि. (१५८१) नो कयपच्चक्खाणो, आयरियाईण दिज्ज असनाई।
न य विरईपालणाओ वेयावच्चं पहाणयरं ॥ वृ-अतः-'नो कयपच्चक्खाणो आयरियाईण दिज्ज असनाई' यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्यादिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृधदिपरिग्रहः दद्यात्, किम् ?अशनादि, स्यादेतद्-ददतो वैयावृत्य लाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्त्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः । नि. (१५८२) नो तिविहंतिविहेणं पच्चक्खइ अन्नदानकारणवणं ।
सुद्धस्स तओ मुणिणो न होइ तब्भंगहेउत्ति ।।। वृ-एवं विनेयजनहिताय पराभिप्रायमाशङ्कय गुरुराह-न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काययोगत्रयेण ‘प्रत्याख्याति' प्रत्याचष्टे प्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवम् अन्यस्मै दानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततः-तस्मात् मुनेः-साधोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356