Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययन-६- (नि. १५८५]
३२१ तत् खल्विति -तदेव खलुशब्दस्याबधारणार्थत्वात् प्रत्याख्यानं भावविशुद्धं 'मुणेयव्वं'त्ति ज्ञातव्यमिति गाथासमासार्थः ॥ अवयवत्थो पुन-रागेण एस पूइज्जदिद्धिा अहंपि एवं करेमि तो पुजिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहुत्तो पडति तेन एतस्स न अड्डायति एवं दोसेण, परिणामेण णो इहलोगट्ठताए णो परलोगट्ठयाए नो कित्तिजसवण्णसद्दहेतुं वा अन्नपानवत्थलोभेण सयणासणवत्थहेतुं वा, जो एवं करेति तं भावशुद्धं ।। [भा.२५२] एएहिं छहिं ठाणेहिं पच्चक्खाणं न दूसियं जं तु ।
तं सुद्धं नायव्वं तप्पडिवक्खे असुद्धं तु । वृ-एभिर्निरन्तरव्यावर्णितः षड्भिः स्थानैः श्रद्धानादिभिः प्रत्याख्यानं न दूषितं-न कलुसितं यत् तु-यदेव तत् शुद्धं ज्ञातव्यं । तत्प्रतिपक्षे-अश्रद्धानादौ सति अशुद्धं तु-अशुद्धमेवेति गाथार्थः। [भा.२५३] थंभा कोहा अनाभोगा अनापुच्छा असंतई।
परिणामओ असुद्धो अवाउ जम्हा विउ पमाणं ॥ वृ-परिणामेन वा न नदूषितमित्युक्तं तत्र परिणामं प्रतिपादयन्नाह-स्तम्भात-मानात्, क्रोघात्प्रतीतात्, अनाभोगात्-विस्मृतेः अनापृच्छातः असन्ततः (तातः) परिणामात् अशुद्धः अपायो वा निमित्तं यस्मादेवं तस्मात प्रत्याख्यानचिन्तायां विद्वान प्रमाणं निश्चयनयदर्शनेनेति ॥
थंभेणं एसो माणिज्जति अहंपि पच्चक्खामि तो माणिज्जामि, कोधेन पडिचोदणाइ अंबाडिओ नेच्छति जेमेतुं कोहेण अब्भत्तटुं कररेति, अनाभोगेन न याणति किं मम पच्चक्खाणंति जिमिएण संभरिरतं भग्गं पच्चक्खाणं, अनापुच्छा नाम अणापुच्छाए चेव भुंजति मा वारिजिहामि जहा तुममे अब्भत्तट्ठो पच्चक्खादोत्ति, अहवा जेमेमि तो भणिहामि वीसरितंति, 'असंततित्ति नत्यि एत्थ किंचि भोत्तव्वं वरं पञ्चक्खातंति परिणामतोऽशुद्धोत्ति दारं ।
सो पुव्ववण्णितो इहलोगजसकित्तिमादि, अहवा एसेव थंभादि अवाउत्ति, अहं पच्चक्खामि, मा निच्छुभीहामित्ति, अहवा एए न पच्चक्खाति । एवं न कप्पति विदू नाम जाणगो तस्स सुद्धं भवति सो अन्नधा न करेति जम्हा, कम्हा?, जाणगो, तम्हा विदू पमाणं, जाणतो सुहं परिहरतित्ति भणितं होति, सो पमाणं, तस्य शुद्धं भवतीत्यर्थः ।
पच्चक्खाणं समत्तं वृ- ‘पच्चक्खाणं समत्तं' मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातं । शेषाणि तु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्न-निक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः, किमिति ?, अत्रोच्यते, यन प्रत्याख्यानं सूत्रानुगमेन परमार्थतः समाप्ति यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिप्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा-सूत्रानुगमो नियुक्तयनुगमश्च, तत्र निर्युक्तयनुगमस्त्रिविधः, तद्यथानिक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनिर्युक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा--'उद्देसे निद्देसे य' इत्यादि, 'किं कतिविध' मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु - 25/21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/94fb9e6b1c5ebf54bd1227af5e404b3b124345bfd783c96039b1856261a60268.jpg)
Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356