Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३१६
आवश्यक मूलसूत्रम्-२-६/८१
नि. (१५७१) एयं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं ।
जंगिण्हंतऽणगारा अणिस्सि (ब्भि) अप्पा अपडिबद्धा ॥ वृ-इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि ?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज्रऋषभनाराचसंहनने, (अधुना तु) एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादायः कतवन्तः आहोश्विजिनकल्पिकादय एवेति ?, उच्यते, सर्व एव, तथा चाह-स्थविरा अपि तथा (दा-) चतुर्दशपूर्व्यादिकाले, अपिशब्दादान्ये च कृतवन्त इति गाथासमासार्थः ॥ नि. (१५७२) चउदसपुवी जिनकप्पिएसु पढमंमि चेव संघयणे ।
एयं विच्छिन्नं खलु थेरावि तया करेसी य ॥ वृ-भावत्थो पुन नियंटितं नाम नियमितं, जथा एत्थ कायव्वं, अथवाऽच्छिन्नं जथा एत्थ अवस्सं कायव्वंति, मासे २ अमुगेहिं दिवसेहिं चतुत्यादि छट्ठादि अट्ठमादि एवतिओ छटेण अट्ठमेण वा, हट्ठो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, नवरि ऊसासधरो, एतं च पच्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परत्थ य, अवधारणं मम असमत्थस्स अन्नो काहिति, एवं सरीरए अप्पडिबद्धा अन्निस्सिता कुव्वंति, एतं पुन चोद्दसपुव्वीसु पढमसंघतणेण जिनकप्पेण य समं वोच्छिण्णं, तम्हि पुन काले आयरियपजंता थेरा तदा करेंता आसत्ति । व्याख्यातं नियन्त्रितद्वारं, साम्प्रतं साकारद्वारं व्याचिख्यासुराहनि. (१५७३) मयहरगागारेहिं अन्नत्थवि कारणंमि जायंमि ।
जो भत्तपरिच्चायं करेइ सागारकडमेयं ॥ वृ- अयं च महानयं च महान् अनयोतिशयेन महान् महत्तरः, आक्रियन्त इत्याकाराः, प्रभूतैवंविधाकारसत्ताख्यापनार्थं बहुवचनमतो महत्तरराकारैर्हेतुभूतैररन्यत्र वा-अन्यस्मिंश्चानाभोगादौ कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरित्यागं करोति सागारकृतमेतदिति गाथार्थः ।। अवयवत्थो पुन सह आगारेहिं सागारं, आगारा उवरिं सुत्तानुगमे भण्णिहिति, तत्थ महत्तरागारेहि-महल्लपयोयणेहिं, तेन अभत्तट्ठो पच्चक्खातो ताथे आयरिएहिं भण्णतिअमुगं गामं गंतव्वं, तेन निवेइयं जथा मम अज्ज अब्भत्तट्ठो, जति ताव समत्थो करेतु जातु य, न तरति अन्नो भत्तद्वितो अभत्तढिओ वा जो तरति सो वच्चतु, नत्थि अन्नो तस्स वा कजस्स असमत्थो ताथे तस्स चेव अभत्तट्ठियस्स गुरू विसज्जयन्ति, एरिसस्स तं जेमंतस्स अनभिलासस्स अभत्तट्टितनिजरा जा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विनस्सति अच्चंतं, विभासा, जति थोवं ताथे जे नमोक्कारइत्ता पोरुसिइत्ता वा तेसिं विसज्जेजा जे न वा पारणइत्ता जे वा असहू विभासा, एवं गिलाणकज्जेसु अन्नतरे वा कारणे कुलगणसंघकजादिविभासा, एवं जो भत्तपरिच्चागं करेति सागारकडमेतंति ।
गतं साकारद्वारं, इदानीं निराकारद्वारं व्याचिख्यासुराहनि. (१५७४) निजायकारणंमी मयहरगा नो करंति आगारं ।
कंतारवित्तिदुभिक्खयाइ एयं निरागारं ॥ वृ-निश्चयेन यातं-अपगतं कारणं-प्रयोजनं यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधौ महत्तराः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b0b8aa6930239ea90cdeaff5dae4f49905dc27cae00fac1858012ce45faa426a.jpg)
Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356