Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 320
________________ अध्ययनं-६- नि. १५७४ | ३१७ प्रयोजनविशेषास्तत्फलाभावान्न कुर्वन्त्याकारान् कार्याभावादित्यर्थः, क्व ?-कान्तारवृत्तौ दुर्भिक्षतायां च-दुर्भिक्षभावे चेति भावः, अत्र यत् क्रियते तदेवंभूतं प्रत्याख्यानं निराकारमिति। - भावत्थो पुन निजातकारणस्स तस्स जधा नत्थि एत्थ किंचिवि वित्ति ताहे महत्तरगादि आगारे न करेति, अनाभोगसहसक्कारे करेज्ज, किं निमित्तं ?, कटुं वा अंगुलिं वा मुधे छुहेज अनाभोगेणं सहसा वा, तेन दो आगारा कज्जति, तं कहिं होजा?, कंतारे जथा सिणपल्लिमादीसु, कंतारेसु वित्ती न लहति, पडिनीएण वा पडिसिद्धं होजा, दुब्भिक्खं वा वट्टइ हिंडंतस्सवि न लब्भति, अथवा जाणति जथा न जीवामित्ति ताथे निरागारं पच्चक्खाति । व्याख्यातमनाकारद्वारम्, अधुना कृतपरिमाणद्वारमधिकृत्याहनि. (१५७५) दत्तीहि उ कवलेहि व धरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं ॥ वृ- दत्तीभिर्वा कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः-ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति ‘परिमाणकडमेतं'-ति कृतपरिमाणमेतदिति गाथासमासार्थः ।। अवयवत्थो पुन दत्तीहिं अज्ज मए एगा दत्ती दो वा ३-४-५ तावतियाओ ताओ दत्तीओ, एवं कवले एक्केण २ जाव बत्तीसं दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं २ ३ ४ । भिक्खाओ एगादियाओ २ ३ ४, दव्वं अमुगं ओदने खजगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा। गतं कृतपरिणामद्वारं, अधुना निरवशेषद्वारावयवार्थं अभिधातुकाम आहनि. (१५७६) सव्वं असनं पानगं सव्वखज्जभुजविहं । वोसिरइ सव्वभावेण एवं भणियं निरवसेसं ।। वृ-सर्वमशनं सर्वं वा पानकं सर्वखाद्यभोज्यं-विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजतिपरित्यजति सर्वभावेन-सर्वप्रकारेण भणितमेतन्निरवशां तीर्थकरगणधरैरिति गाथासमासार्थः।। वित्थरत्थे पुन जो भोअणस्स सत्तरविधस्स वोसिरति पाणगस्स अनेगविधस्स खंडपानमादियस्स खाइमस्स अंबाइयस्स सादिमं अनेगविधं मधुमादि एतं सव्वं जाव वोसिरति एतं निरवसेसं। गतं निरवशेषद्वारम्, इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाहनि. (१५७७) अंगुट्ठमुट्ठिगंठीघरसेउस्सासथियुग जोइक्खे । भणियं सकेयमेयं धीरेहिं अणंतनाणीहिं । वृ- अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्रासस्तिबुकज्योतिष्कान् तान् चिह्नं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम्-उक्तं सङ्केतमेतत्, कैः ?-धीरैः--अनन्तज्ञानिभिरिति गाथासमासार्थः ।।अवयवत्थो पुन केतं नाम चिंधं, सह केतेन सङ्केतं सचिह्नमित्यर्थः, 'साधू सावगो वा पुण्णेवि पञ्चक्खाणे किंचि चिण्हं अभिगिण्हति, जाव एवं तावाधं न जिमेमिति, ताणिमाणि चिह्नानि, अंगुट्ठमुट्ठिगंठिघरसेऊसासथिबुगदीवताणि, तत्थ ताव सावगो पोरुसीपञ्चक्खाइतो ताथे छेत्तगतो, घरे वा ठितो न ताव जेमेति, ताथे न किर वट्टति अपच्चक्खाणस्स अच्छिसुं, तदा अंगुट्ठचिंधं करेति, जाव न मुयामि ताव न जेमेमित्ति, जाव वा गंठि न मुयामि, जाव घरं न पविसामि, जाव सेओ न नस्सति जाव वा एवविता उस्सासा पाणियमंचिताए वा जाव एत्तिया थिबुगा उस्साविंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहं न भुंजामित्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356