Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 308
________________ अध्ययनं ६ - [ नि. १५६१ | ३०५ तेल्लामलहिं सीसं घंसित्ता सव्वे साडेतूणं ताहे तडागाईतडे निविट्ठो अंजलिहि हाति, एवं जेसु य पुप्फेसु पुप्फकुंथुताणि ताणि परहरति । उक्तं सातिचारं तृतीयाणुव्रतं, व्याख्यातानि गुणव्रतानि, अधुना शिक्षापदव्रतानि उच्यन्ते तानि च चत्वारि भवन्ति, तद्यथा - सामायिकं देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति, तत्राद्यशिक्षापदव्रतप्रतिपादनायाहमू. (७३) सामाइअं नाम सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च । मू. (७४) सिक्खा दुविहा गाहा उववायठिई गई कसाया य । बंधंता वेयंता पडिवजाइक्कमे पंच ॥ मू. (७५) सामाइ अंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा । सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥ मू. (७६) मू. (७७) सामाइयस्स समणो० इमे पञ्च०, तं जहा मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुपणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अनवट्ठियस्स करणया || वृ- समो- रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचररणपपर्यायैर्निरुपमसुखहेतुभिरधः कृतचिन्तामणिकल्पद्रुमोपमैर्युज्यते, स ए समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकं समाय एव सामायिकं, नामशब्दोऽलङ्कारार्थः, अवद्यं - गर्हितं पापं, सहावद्येन सावद्यः योगोव्यापारः कायिकादिस्तस्य परिवर्जनं परित्यागः कालावधिनेति गम्यते, तत्र मा भूत् सावद्ययोगपपरिरवर्जनमात्रमपापव्यापारासेवनशून्यमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावद्ययोगपरिवर्जनवन्निररवद्ययोगपप्रतिसेवनेऽप्यहर्निशं यत्नंः कार्य इति दर्शनार्थं चशब्दः परिरवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः । एत्थ पुन सामाचारी- सामाइयं सावएण कथं कायव्वंति ?, इह सावगो दुविधो - इड्डीपत्तो अनिड्डिपत्तो य, जो सो अनिड्डिपत्तो सो चेतियघरे साधुसमीपे वा घरे वा पोसधसालाए वा जत्थ वा विसमति अच्छते वा निव्वावारो सव्वत्थ करेति तत्थ, चउसु ठाणेसु नियमा कायव्वंचेतियघरे साधूमूले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति साधुसगासे करेति तत्थ का विधी ?, जति पर परभयं नत्थि जतिवि य केणइ समं विवादो नत्थि जति कस्सइ न धरेइ मा तेन अंछवियछियं कज्जिहिति, जति य धारणगं दट्टूण न गेण्हति मा निज्जिहित्ति, जति वावारं न वावारेति, ताधे घरे चैव सामायिकं कातूणं वच्चति, पंचसमिओ तिगुत्तो ईरियाउवजुत्ते जहा साहू भासाए सावज्ज्रं परिहरंतो एसणाए कट्टं लेडुं वा पडिलेहिउं पमज्जेत्तुं एवं आदाने निक्खेवणे, खेलसिंघांणे न विगिंचति, विगिचंतो वा पडिलेहेति य पमञ्जति य. जत्थ चिट्ठति तत्थवि गुत्तिनिरोधं करेति । एता विधी गत्ता तिविधेन नमित्तुं साधुणो पच्छा सामाइयं करेति, 'करेमि भंते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविधं तिविधेणं जाव साधू पजुवासामित्ति कातूणं, पच्छा 25 201 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356