Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
आवश्यक मूलसूत्रम् - २-६/७७
वाग्दुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावद्यवाक्प्रयोग इति, उक्तं च"कडसामइओ पुव्वं बुद्धीए पेहितूण भासेज्जा । सइ निरवज्रं वयणं अन्नह सामाइयं न भवे ॥२॥” कायदुष्प्रणिधान कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापनमिति, उक्तं च
३०८
"अनिरिक्खियापमजिय थंडिले ठाणमादि सेवेन्तो । हिंसाभावेवि न सो कडसामइओ पमादाओ || १ ||”
सामायिकस्य स्मृत्यकरणं- सामायिकस्य सम्बन्धिनी या स्मरणा स्मृतिः - उपयोगलक्षणा तस्या अकरणम्-अनासेवनमिति, एतदुक्तं भवति - प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिकं कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तं च"न सरइ पमादजुत्तो जो सामइयं कदा तु कातव्वं । कतमकतं वा तस्स हु कयंमि विफलं तयं नेयं ||१||”
सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणं, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्तं च
"कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए । अनवट्ठियं सामइयं अनादरातो न तं सुद्धं ||१||”
उक्तं सातिचारं प्रथमं शिक्षापदव्रतमधुना द्वितीयं प्रतिपादयन्नाह
मू. (७८) दिसिव्वयगहियस्स दिसापरिरमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स समणो० इमे पञ्च०, तं जहा - आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रुवाणुवाए बहिया पुग्गलपक्खेवे ॥
वृ- दिग्व्रतं प्राग् व्याख्यातमेव तद्गृहीतस्य दिक्परिमाणस्य दीर्घकालस्य यावज्जीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिनंप्रतिदिवसमित्येतच्च प्रहरमुहूर्त्ताद्युपलक्षणं प्रमाणकरणं-दिवसादिगमनयोग्यदेशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिकं, दिग्व्रतगृहीतदिक्परिमाणस्यैकदेशः - अंशः तस्मिन्नवकाशःगमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं, एतच्चाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसङ्क्षेपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तद्विषयसङ्क्षेपाभावाद् भावे वा पृथक्शिक्षापदभावप्रसङ्गादित्यलं विस्तरेण । एत्थ य सम्पदिनंतं आयरिया पण्णवयंति, जधा सप्परस पुव्वं से बारसजोयणाणि विसओ आसि, पच्छा विज्जावादिएण ओसारेंतेन जोयणे दिट्ठिविसओ से ठवितो, एवं सावओवि दिसिव्वतागारे बहुयं अवररज्झियाउ, पच्छा देसावगासिएणं तंपि ओसारेति । अथवा विसदिट्ठतो - अगतेन एक्काए अंगुलीए ठवितं, एवं विभासा |
इदमपि शिक्षाव्रतमतिचाररहितमनुपालनीयमित्यत आह- 'देसा० देशावकाशिकस्यप्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा‘आनयनप्रयोगः’ इह विशिष्टे देशाधि (दि) के भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्यदन्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356