Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 306
________________ अध्ययनं-६- [नि. १५६१] ३०३ रन्ना कोउएणं पोट्टे फावावितं केत्तियाओ खइताओ होजत्ति, नवरि फेणो अन्नं किंचि नत्थि, एवं भोजन इति गतं । अधुना कर्मतो यत् व्रतमुक्तं तदप्यतिचाररहितमनुपालनीयं इत्यतोऽस्यातिचारानभिधित्सुराह मू. (७१) कम्मओ णं समणोवा० इमाइं पन्नरस कम्मादाणाइं जा०, तं जहा-इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे, दंतवाणिजे लक्खवाणिज्जे रसवाणिजे केसवाणिजे विसवाणिजे, जंतपीलणकम्मे निलंछणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया । वृ-कर्मतो यद् व्रतमुक्तं णमिति वाक्यालङ्कारे तदाश्रित्य श्रमणोपासकेनामूनि-प्रस्तुतानि पञ्चदशेतिसङ्ख्या कर्मादानानीत्यसावद्यजीवनोपायाभावेऽपि तेषामुत्कटज्ञानावरणीयादिकमहेतुत्वादादानानि कर्मादानानि ज्ञातव्यानि न समाचरिरतव्यानि । तद्यथेत्यादि पूर्ववत्, अङ्गारकर्म-अङ्गारकरणविक्रयक्रिया, एवं वनशकटभाटकस्फोटना दण्तलाक्षारसविषकेशवाणिज्यं च यंत्रपीडननिर्लाञ्छनदवदापपनसारेहूदादिपरिरशोषणासतीपोषणास्वपि द्रष्टव्यमित्यक्षरार्थः । भावार्थस्त्वयं_ 'इगालकम्म'त्ति, इंगाला निद्दहितुं विक्विणति, तत्था छहं कायाणं वधो तं न कप्पति, वणकम्म-जो वणं किणति, पच्छा रुक्खे छिंदित्तुं मुल्लेण जीवति, एवं पणिगादि पडिसिद्धा हवंति, साडीकम्म-सागडीयत्तणेण जीवति, तत्थ बंधवधमाई दोसा, भाडीकम्म-सएण भंडोवक्खरेण भाडएण वहइ, परायगं न कप्पति, अन्नेसि वा सगडं बलद्दे य न देति, एवमादी कातुं न कप्पति, फोडिकम्म-उदत्तेणं हलेण वा भूमीफोडणं, दंतवाणिजं-पुचि चेव पुलिंदाणं मुल्लं देति दंते देजा वत्ति, पच्छा पुलिंदा हत्थी धातेंति, अचिरा सो वाणियओ एहिइत्तिकातुं, एवं धीम्मरगाणं संखमुल्लं देति, एवमादी न कप्पति, पुव्वाणीतं किणति, लक्खवाणिज्जेऽवि एते चेव दोसा-तत्थ किमिया होति, रसवाणिजं-कल्लालत्तणं सुरादि तत्थ पाणे बहुदोसा मारणअक्कोसवधादी तम्हा न कप्पति, विसवाणिजं-विसविक्कयो से न कप्पति, तेन बहूण जीवान विराधना, केसवाणिज्जे-दासीओ गहाय अन्नत्थ विक्किणति जत्थ अग्घंति, एत्थवि अनेगे दोसा परवसत्तादयो, जंतपीलणकम्म-तेल्लियं जंतं उच्छुजन्तं चक्कादि तंपि न कप्पते, निल्लंछणकम्म-वद्धेउं गोणादि न कप्पति, दवग्गिदावणताकम्म-वनदवं देति छेत्तरक्खणनिमित्तं जधा उत्तररावहे पच्छा दड्ढे तरुणगं तणं उठेति, तत्थ सत्ताणं सत्तसहस्साणं वधो, सरदहतलागपरिसोसणताकम्म-सरदहतलागादीणि सोसेति पच्छा वाविजंति, एवं न कप्पति, असदीपोसणताकम्म-असतीओ पोसेति जधा गोल्लविसए जोणीपोसगा दासीण भाडिं गेण्हेंति, प्रदर्शन चैतद् बहुसावद्यानां कर्मणां एवं जातीयानां, न पुनः परिगणनमिति भावार्थः । उक्तं सातिचारं द्वितीयं गुणव्रतं, साम्प्रतं तृतीयमाह मू. (७२) अनत्थदंडे चउविहे पन्नत्ते, तं जहा-अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे, अनत्थदंडवेरमणस्स समणोवा० इमे पञ्च० तं जहा-कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे । वृ-अनर्थदण्डशब्दार्थः, अर्थः-प्रयोजनं, गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषयं तदर्थ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356