Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 300
________________ अध्ययनं -६ - [ नि. १५६१ ] इदं चातिचाररहितमनुपपालनीयम्, तथा आह- 'थूलगमुसावादवेरमणस्स' व्याख्या-स्थूलकमृषावादविरमणस्य श्रमणोपपासकेनामी पञ्चातिचाराः ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, तद्यथेति पूर्ववत्, सहसा - अनालोच्यं अभ्याख्यानं सहसाऽभ्याख्यानं अभिशंसनम् - असदध्यारोपणं, तद्यथा-चौरस्त्वं पपारदारिको वेत्यादि, रहः - एकान्तस्तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानं रहस्याभ्याख्यानं, एतदुक्तं भवति - एकान्ते मन्त्रयमाणान् वक्ति-एते हीदं चेदं च राजापकारित्वादि मन्त्रयन्ति, स्वदारे मन्त्रभेदः स्वदारमन्त्रभेदः - स्वदारमन्त्र ( भेद) प्रकाशनं स्वकलत्रविश्रब्धविशिष्टावस्थामन्त्रि-तान्यकथनमित्यर्थः, कूटम् - असद्भूतं लिख्यत इति लेखः तस्य करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षरविम्बस्वरूपलेखकरणमित्यर्थः, एतानि समाचरन्नतिचरति द्वितीयाणु-व्रतमिति, तत्रापायाः प्रदर्श्यन्ते, 'सहसऽब्भक्खाणं खलपपुरिसो सुणेज्जा सो वा इतरो वा मारिज्जेज्ज वा, एवं गुणो, वेसित्ति भएणं अप्पाणं तं वा विरोधेजा, एवं रहस्सब्भक्खाणेऽवि, सदारमंतभेदे जो अप्पणो भजाए सद्धिं जाणि रहस्से बोल्लिताणि ताणि अन्नेसि पगासेति पच्छा लज्जिता अप्पाणं परं वा मारेज्जा, तत्थ उदाहरणम् मथुरावाणिगो दिसीयत्ताए गतो, भज्जा सो जाधे न एति ताधे बारसमे वरिसे अन्नेन समं घडिता, सो आगतो, रत्ति अन्नायवेसेण कप्पडियत्तणेण पविसति, ताणं तद्दिवसं पगतं, कप्पडिओ यमग्गति, तीए य वहितव्वगं खजगादि, ताधे नियगपतिं वाहेति, अन्नातचज्जाए ताधे पुनरवि गंतु हता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सव्वं कधेति, ताए अप्पा मारितो । मोसुवतेसे परिव्वायगो मनुस्सं भणति - किं किलिस्ससि ?, अहं ते जदि रुच्चति निसण्णो चेव दव्वं विढवावेमि, जाहि किराडयं उच्छिण्णं मग्गाहि, पच्छा कालुद्देसेहिं मग्गेज्जासि, जाधे य वाउलो जणदाणगहणेण ताधे भणिज्जासि, सो तधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेज्जत्ति, एवं करणे उ हारितो जितो (न) दवावितो य, कूडलेहकरणे भइरधी अन्ने य उदाहरणा । उक्तं सातिचाररं द्वितीयाणुव्रतं, अधुना तृतीयं प्रतिपादयन्नाह - मू. (६६) थूलग अदत्तादानं समणो०, से अदिन्नादाणे दुविहे पन्नत्ते, तं जहा सचित्तादत्तादाने अचित्तादत्तादाने अ । थूलादत्तादानवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तं जहा - तेनाहडे तक्करपओगे विरुद्धरज्जाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववारे ॥ वृ- अदत्तादानं द्विविधं-स्थूलं सूक्ष्मं च, तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रतिषिद्धमिति, दुष्टाध्यवसायपूर्वकं स्थूलं विपरीतमितरत्, स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं चेति समासः, तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, सेशब्दः मागधदेशीप्रसिद्धो निपातस्तच्छब्दार्थः, तच्चादत्तादानं द्विविधं प्रज्ञप्तं तीर्थकरणगणधरैर्द्विपप्रकारं प्ररूपिपतमित्यर्थः, तद्यथेति पूर्ववत्, सह चित्तेन सचित्तं द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादी सुन्यस्तुदुर्न्यस्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानं सचित्तादत्तादानं, आदानमिति ग्रहणं, अचित्तं वस्त्रकनकरत्नादि तस्यापिप क्षेत्रादौ सुन्यस्तदुर्न्यस्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुध्ध्याऽऽदानमचित्तादत्तादानमिति, अदत्तादाने के दोषाः ?, अकजंते वा के गुणा ?, एत्थ इमं चेवोदाहरणम् जाएगा गोट्ठी, सावगोऽवि ताए गोट्ठीए, एगत्थ य पगरणं वट्टति, जणे गते गोट्टील्लएहिं घरं पेल्लितं, थेरीए एक्केको मोरपुत्तपाएसु पट्टंतीए अंकितो, पभाए रन्नो निवेदितं, राया भणति Jain Education International For Private & Personal Use Only www.jainelibrary.org २९७

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356