Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२९८
आवश्यक मूलसूत्रम् -२-६ / ६६
कथं ते जाणियव्वा ?, थेरी भणति - एते पादेसु अंकिता, णगरसमागमे दिट्ठा, दो तिन्नि चत्तारि सव्वा गोट्ठी गहिता, एगो सावगो भणति-न हरामि न लंछितो य, तेहिंवि भणितं न एस हरति मुक्को, इतरे सासिता, अविय सावयेण गोट्ठि न पविसितव्वं, जं किंचिवि पयोयणेण पविसति ता ववहारगहिंसादि न देति, न य तेसिं आयोगठाणेसु ठाति ।
इदं चातिचाररहितमनुालनीयं तथा चाह - 'धूलगे' त्यादि स्थूलकादत्तादानविरमणस्य श्रमणोपासकेनामी पञ्चातीचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथा - स्तेनाहतं, स्तेना:चौरास्तैराहृदं आनीतं किञ्चित् कुङ्कुमादि देशान्तरात् स्तेनाहृतं तत् समर्घमिति लोभाद् गृह्णतोऽतिचारः, तस्कराः-चौरास्तेषां प्रयोगः-हरणक्रियायां प्रेरणभ्यनुज्ञा तस्करपप्रयोगः, तान् प्रयुङ्क्ते - हरत यूयमिति, विरुद्धनृपयोर्यद् राज्यं तस्यातिक्रमः- अतिलङ्घनं विरुद्धरराज्यातिक्रमः, न हित ताभ्यां तत्र तदाऽतिक्रमोऽनुज्ञातः, 'कूटतुलाकूटमानं' तुला प्रतीता मानं कुडवादि, कूटत्वं- न्यूनाधिकत्वं न्यूनया ददतोऽधिकया गृह्णतोऽतिचार:, तेन अधिकृतेन प्रतिरूपपर्कसदृशं तत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहारः- प्रक्षेपस्तत्-प्रतिरूपको व्यवहारः, यद्यत्र घटते व्रीह्यादि घृतादिषु पलञ्जीवसादि तस्य प्रक्षेप इतियावत् तत्प्रतिरूपकेण वा वसादिना व्यवहरणं तत्पप्रतिरूपकव्यवहारः, एतानि समाचरन्नतिचरति तृतीयाणुव्रतमिति । दोसो पुण तेनाहडगहिते रायावि हणेज्जा, सामी वा पञ्चभिजाणेज्जा ततो दंडेज वा मारेज वा इत्यादयः, शेषा अपि वक्तव्याः । उक्तं सातिचारं तृतीयाणुव्रतं इदानीं चतुर्थम् -
मू. (६७) परदारगमनं समणो० पच्चक्खाति सदारसंतोसं वा पडिवज्जइ, से य परदारगमने दुविहे पत्ते, तं जहा - ओरालियपरदारगमने वेउव्वियपरदारगमने, सदारसंतोसस्स समणोवा ० इमे पंच०, तं जहा- अपरिगहियागमणे इत्तरियपरिग्गहियागमणे अनंगकीडा परवीवाहकरणे कामभोगतिव्वाभिलासे ॥
वृ- आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दाराः - कलत्रं परदारास्तस्मिन् (तेषु) गमनं परदारगमनं, गमनमासेवनरूपतया द्रष्टव्यं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स्वकीया दाराः-स्वकलत्रमित्यर्थः, तेन (तैः) तस्मिन् (तेषु) वा संतोषः स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सवोभ्य एवेति, सेशब्दः पूर्ववत्, तच्च परदारगमनं द्विविधं प्रज्ञप्तं, तद्यथेति पूर्ववत्, औदारिकपरदारगमनं स्यादिपपररदारगमनं वैक्रियपरदारगमनं देवाङ्गनागमनं, तथा चउत्थे अनुव्वते सामण्णेण अनियत्तस्स दोसा-मातरमवि गच्छेज्जा,, उदाहरणं
गिरिनगरे तिन्नि वयंसियाओ, ताओ उज्जेतं गताओ, चोरेहिं गहिताओ, नेत्तुं पारसकूले विक्की तातो, ताण पुत्ता डहरगा घरेसु उज्झियता, तेवि मित्ता जाता, मातासिणेहेण वाणिज्रेणं गता पारसउलं, ताओ य गणियाओ सहदेसियाउत्ति भाडिं देंति, तेवि संपत्तीए सयाहि सयाहि गया, एगो सावगो, ताहि यऽप्पणीयाहि मातमिस्सियाहिं समं वुच्छा, सेट्ठो नेच्छति, महिला अनिच्छं नातुं तुष्णिक्का अच्छति, कातो तुज्झे आणीता ?, ताए सिहं, तेन भणितं अम्हे चेव तुम्हे पुत्ता, इयरेसिं सिद्धं मोइया पव्वइता, एते अनिवित्ताणं दोसा ! बिदियं धूताएवि समं वसेज्जा, जधा गुव्विणीए भज्जाए दिसागमनं, पेसितं जधा ते धूता जाता, सोऽवि ता ववहरति जाव जोव्वणं पत्ता, अन्ना (अन्न) नगरे दिन्ना सो न याणति जधा दिन्नत्ति, सो पडियंतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/06b2df13c9fd7d3390ee02891b9785a581fc96a1d3dcaab0bd63d5429cc7872e.jpg)
Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356