Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययन-६- नि. १५६१]
२९९
तम्मि नगरे मा भंडं विणस्सिहितित्ति वरिसारत्तं ठितो, तस्स तीए धूताए समं घडितं, तहवि न याणति, वत्ते वासारत्तो गतो सणगरं, धूतागमणं, दह्णं विलियाणि,, नियत्तु ताए मारितो अप्पा, इयरोऽवि पव्वतितो । ततियं-गोट्ठीए सयं चेडो अच्छति, तस्स सा माता हिंडति, सुण्हा से णियगएत्ति णो साहइ पति, सा तस्स माता देवकुलठितेहिं धूत्तेहिं गच्छंती दिट्ठा, तेहिं परिभुत्ता, मातापुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिमलाए कीस ते उवरिल्लं पोत्तं गहितं ?, हा पाव ! किं ते कतं ?, सो नट्ठो पव्वइतो । चउत्थं-जमलाणि गणियाए उज्झिताणि, पत्तेहिं मित्तेहिं गहिताणि वटुंति, तेसिं पुव्वसंठितीए संजोगो कतो, अन्नदा सो दारगो ताए गणियाए पुव्वमाताए सह लग्गो, सा से भगिणी धम्मं सोतुं पव्वइता, ओहीनाणमुप्पन्नं, गणियाधरं गता तेन गणियाए पुत्तो जातो, अज्जा गहाय परियंदाइ, कहं ?, पुत्तोऽसि मे भत्तिजओऽसि मे दारगा देवरोऽसि मे भायासि मे, जो तुज्झ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुज्झ माया सा मे माया भाउज्जाइया सवत्तिणी सासू य, एवं नाऊण दोसे वजेयव्वं । __एते इहलोए दोसा परलोए पुन णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, नियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सड्ढाणि आनंदपूरे, एगो य धिजातिओ दरिदो, सो थूलेसरे उववासेण वरं मग्गति, कोवे (र)! चाउव्वेजभत्तस्स मोल्लं देहि, जा पुण्णं करेमि, तेन वाणमंतरेण भणितं-कच्छे सावगाणि कुलपुत्ताणि भज्जपतियाणि, एयाणं भत्तं करेहि, ते महप्फलं होहिति, दोन्नि वारा भणितो गतो कच्छं, दिन्नं दानं सावयाणं भत्तं दक्खिणं च, भणति-साहध किं तुझं तवचरणं जेण तुझे देवस्स पुजाणि?, तेहिं भणितं-अम्हे बालभावे एगंतरं मेथुणं पञ्चक्खायं, अन्नदा अम्हांणं किहवि संजोगो संजोगो जातो, तं च विवरीयं समावडियं, जद्दिवसं एगस्स बंभचेरपोसधो तद्दिवसं बिइयस्स पारणगं, एवं अम्हं घरंगताणि चेव कुमारगाणि, धिजातितो संबुद्धो । ___ एते इहलोए गुणा, परलोए पधानपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ मानुसीतो विउला य पंचलक्खणा भोगा पियसंपयोगा य आसन्नसिद्धिगमनं चेति । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'सदारसंतोसस्स' इत्यादि, स्वदारसन्तोषस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथा-इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीव्राभिलाषः, तत्रेत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिग्रहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्या गमनम्-अभिगमो मैथुनासेवना इत्वरपरिरगृहीतानागमनं, अपरिगृहीताया अपरिगृहीतागमनं, अपरिगृहीता नाम वेश्या अन्यसत्कगृहीतभाटी कुलाङ्गना वाऽनाथेति, अनङ्गानि च-कुचकक्षोरुवदनादीनि तेषु क्रीडानमनङ्गक्रीडा, अथवाऽनङ्गो मोहोदयोद्भूतः तीव्रो मैथुनाध्यवसायाख्यः कामो भण्यते तेन तस्मिन् वा क्रीडा कृतकृत्यस्यापि स्वलिङ्गेन आहार्योः काष्ठफलपुस्तकमृत्तिकाचादिघटितप्रजननैोषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमपत्यं परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेहबन्धेन वा विवाहकरणमिति, अवि य-उस्सग्गे नियगावच्चाणवि वरणसंवरणं न करेति किमंग पुन अन्नेसि ?, जो वा
Jain Education International
For Privat
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356