Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२९०
आवश्यक भूलसूत्रम्-२-६/६३
जुयगं घरं करेइ; अन्नया तस्स मायापियरो भत्तं भिक्खुगाण करेंति, ताइं भणंति-अज्ज एक्कसि वच्चाहि, सो गओ, भिक्खुएहिं विजाए मंतिऊण फलं दिन्नं, ताए वाणमंतीरए अहिट्ठिओ घरं गओ तं सावयधूयं भणइ-भिक्खुगाणं भत्तं देमो, सा नेच्छइ, दासाणि सयणो य आरद्धो सज्जेउं, साविया आयरियाण गंतुं कहेति, तेहिं जोगपडिभेओ दिन्नो, सो से पाणिएण दिन्नो, सा वाणमंतरी नट्ठा, साभाविओ जाओ पुच्छइ कहं वत्ति ?, कहिए पडिसेहेति, अन्ने भणंतितीए मयणमिंजाए वमाविओ, सो तो साभाविओ जाओ, भणइ-अम्मापिउछलेण मणा विवंचिउत्ति, तं किर फासुगं साहूणं दिन्नं, एरिसा केत्तिया आयरिया होहिंति तम्हा परिहरेज्जा वित्तीकंतारेणं देजाया, सोरठ्ठो सडओ उज्जेणिं दुक्काले तच्चण्णिएहिं समं, तस्स पत्थयणं, खीणं भिक्खुएहिं भण्णइ-अम्हएहिं वहाहि पत्थयणं तो तुज्झवि दिजिहित्त, तेन पडिवण्णं, अन्नया तस्स पोट्टसरणी जाया, सो चीवरेहिं वेढिओ तेहिं अनुकंपाए, सो भट्टारगाणं नमोक्कारं करेंतो कालगओ देवो वेमाणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सड्डाण ओहावणा, आयरियाण आगमनं, कहणं च, तेहिं भणियं-जाह अग्गहत्थं गिण्हिऊण भणह-नमो अरहंताणंति, वुज्झ गुज्झगा २, तेहिं गंतूण भणिओ संबुद्धो वंदित्ता लोगस्स कहेइ-जहा नत्यि एत्थ धम्मो तम्हा परिरहेजा ।।
अत्राह-इह पुनः को दोषः स्याद् येनेत्थं तेषामशनादिपप्रतिषेध इति ?, उच्यते, तेषां तद्भक्तानां च मिथ्यात्वस्थिरीकरणं, धर्मबुद्ध्या ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोषश्च, करुणागोचरं पुनरापपन्नानामनुकम्पया दद्यादपि, यदुक्तं
__“सव्वेहिपि जिनेहिं दुञ्जयजियरागदोसमोहेहिं ।
सत्ताणुकंपणट्ठा दानं न कहिंचि पडिसिद्धं ॥१॥" तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविजिषवः सांवत्सरिकमनुकम्पया पप्रयच्छन्त्येव दानमित्यलं विस्तरेण । प्रकृतमुच्यते-'संमत्तस्स समणोवासएण' मित्यादि सूत्र, अस्य व्याख्या 'सम्यक्त्वस्य' प्राग्निरूपितस्वरूपस्य श्रमणोपपासकेन-श्रावकेण ‘एते वक्ष्यमाणलक्षणाः अथवाऽमी ये प्रक्रान्ताः पञ्चेति सङ्ख्यावाचकः अतिचारा मिथ्यात्वमोहनीयकर्मोदयादात्मनोऽशुभाः परिणाम विशेषा इत्यर्थः, यैः सम्यक्त्वमतिचरति, ज्ञातव्याः ज्ञपपरिज्ञया न समाचरितव्याः, नासेव्या इति भावार्थः । तद्यथे' त्युदाहरणप्रदर्शनार्थः, शङ्का काङ्क्षा विचिकित्सा परपाषण्डप्रशंसा परपाषण्डसंस्तवश्चेति, तत्र शङ्कनं शङ्का, भगवदर्हत्-प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु ममतिदौबैल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं स्यात् नैवमिति, संशयकरणं शङ्का, सा पुनर्दिभेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया, यथा किमयमात्माऽसङ्खयेयप्रदेशात्मकः, स्यादथ निष्प्रदेशे निररवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायजात एव किममेवं नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधम्-अभिगृहीतानभिगृहीतसंशयभेदात्, तत्र संशयो मिथ्यात्वमेव, यदाह
___ “पयमक्खरं च एक्कं जो न रोएइ सुत्तनिदिटुं ।
सेसं रोयंतोवि हु मिच्छद्दिट्ठी मुणेयव्वो ॥१॥ (तथा)-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/35f6fa95e2ac848951c3aeca9cd0c07eaf76358dc9b3c1336f55673a12f2352a.jpg)
Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356