Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं - ६ - [ नि. १५६१ ]
दुविहंतिविहेण १ थूलगमुसावायं थूलगमेहुणं २ - ३ थूलगपरिग्गहं पुन दुविहंदुविहेण २ एवं पुव्वक्कमेण छब्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ छ २ हवंति, सव्वेऽवि मेलिया छत्तीसं एते य थूलगमुसावादपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं २ हवंति, सव्वेऽवि मेलिया दो सया सोलसुत्तरा, चारिओ तिगसंजोएण धूलगमुसावाओ,
२८७
इदानिं थूलगादत्तादानादि चिंतिजइ, तत्थ थूलगादत्तादाणं मेहुणं परिग्गहं च पञ्च्चक्खाइ दुविहंतिविहेण १ थूलगादत्तादाणं थूलमेहुणं २-३ थूलगपरिग्गहं पुन दुविहंदुविहेण २, एवं पुव्वक्कमेण छब्भंगा, एते य थूलगमेहुणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ २, सव्वेऽवि मेलिया छत्तीसं, एते य थूलगादत्तादानपढमघरगममुंचमाणेण लद्धा, बितियाइसु पत्तेयं छत्तीसं २, सव्वेऽवि मेलिया दो ससया सोलसुत्तरा, एते य ममूलाओ आरब्भ सव्वेऽवि अडयाला छ सया बत्तीसा चउसया सोलसुत्तरा दो सया य बत्तीसा चउसया,, सोलसुत्तरा दो सया एए सव्वेऽवि मेलिया इगवीससयाई सट्टाई भंगाणं भवंति, ततश्च यदुक्तं प्राग् 'तिगसंजोगाण दसण्ह भंगसया एक्कवीसई सट्टा' तदतद् भावितं,
इदानिं चउक्कचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं धूलगादत्तादानं थूलगमेहुणं च पच्चक्खाति दुविहंतिविहेण १ थूलगपाणातिवायाइ २-३ थूलगमेहुणण पुन दुविहंदुविहेण २, एवं पुव्वक्कमेण छब्भंगा, थूलगपरिग्गहेणवि छ, एएवि मेलिया दुवालस, एते य धूलगादत्तादानपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दुवालस २, सव्वेवि मेलिया बावत्तरि, एते उ थूलगमुससावायपढमघरममुंचमाणेण लद्धा, बितियासुवि पत्तेयं बावत्तरि २, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा,
बितियादिसुवि पत्तेयं चत्तारि २ सया बत्तीसा, सव्वेवि मेलिया दो सहस्सा पंच सया बाणउया, इदानिं अन्नो विगप्पो-थूलगपपाणाइवायं थूलगमुसावायं धूलगमेहुणं धूलगपरिग्गहं च पच्चक्खाति दुविहं दुविहेण २, एवं पुव्वक्कमेण छडभंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं २ छ छ ससव्वे मेलिया छत्तीसं, एतने उ थूलगमुससावाया-पढमम घरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं २, सव्वेवि मेलिया दुवालस सया छन्नउया,
इदानिं अन्नो विगप्पो-थूलगपाणाइवायं थूलग अदत्तादानं थूलगमेहुणं धूलगरिग्गहं च पञ्च्चक्खाति दुविहंतिविहेण १, थूलगपाणातिवातं थूलगादत्तादानं थूलगमेहुणं २-३ थूलगपपरिग्गहं च पुन दुविहंदुविहेण २, एवं पुव्वक्कमेण छब्भंगा, एते य थूलगमेहुणस्सस पढमघरममुंचमाणेण लद्धा, बितियादिसुवि छ २, मेलिया छत्तीसं, एते य थूलगादत्तादानपढमघरममुंचमाणेण लद्धा, बितियादिससुवि पत्तेयं छत्तीसं २, सव्वेऽवि मेलिया दो सया सोलसुत्तरा, एतेय थूलगपपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दो दो सया सोलसुत्तरा,, सव्वेऽवि मेलिया दुवालस सया छन्नउया,
इदानिमन्नो विगप्पो-थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहंतिविहेणं १ धूलगमुससावायाति २-३ धूलगपरिग्गहं पुन दुविहंदुविहेण २, एवं पुव्वक्कमेण छब्भंगा, एते य थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ २, मेलिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356