Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२८६
आवश्यक मूलसूत्रम् -२-६/६२ वा पञ्चक्खाति दुविहंतिविहेण १, थूलगअदत्ताणं २-३ थूलगमेहुणं पुन दुविहं दुविहेण २-२ एवं पुव्वकमेण छब्भंगा नायव्वा, एवं थूलगपपरिग्गहेणवि छभंगा, मेलिया बारस, एए य थूलगअदत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं बितियाइसुवि पत्तेयं छ २ हवंति, एते सव्वेवि मेलिया बावत्तरि हवंति, चारितं थूलगादत्तादाणं, इदानं थूलगमेथुणनादि चिंतिज्जति, तत्थ थूलगमेहुणं थूल परिग्गहं च पञ्चक्खाति दुविधं तिविधेण १ थूलगमेथुणं थूलगपरिग्गह पुन दुविधं दुविधेण २ एवं पुव्बकमेण छब्भंगा, एते थूलगमेथुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ छ २ हवंति, सव्वेवि मेलिया छत्तीसं, एते य मूलाओ आरम्भ सव्वेवि चोतालसयं अद्भुत्तरसयं बावत्तरिं छत्तीसं मेलिता तिन्नि सताणि सहाणि हवंति, ततश्च यदुक्तं प्राक् 'दुगसंजोगाण दसण्ह तिन्नि सट्टा सता होति'त्ति तदेतद् भावितं,
इदानि तिगचारणीयाए थूलगपाणातिवातं थूलगमुसावायं थूलगादत्तादाणं पच्चक्खाति दुविधं तिविधेण १ थूलगपाणातिवातं थूलगमुसावादं २-३ थूलगादत्तादाणं पुन दुविधं दुविधेण २ थूलगपाणातिवायं थूलगमुसावायं २-३ थूलगादत्तादाणं पुन दुविहं एगविहेण ३ एवं पुवकमेण छब्भंगा, एवं मेहुणपपरिग्गहेसुवि पत्तेयं २ छ २, सव्वेवि मेलिया अट्ठारस, एते य थूलगमुसावादपढमघरकमघरकममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ अट्ठास २ हवंति, सव्वेवि मेलिया अद्दुत्तरं सयं, एवं च थूलगपाणाइवायपढमघममुंचमाणेण लद्धा, एवं बीयदिसुवि पत्तेयं २ अद्भुतं २ सयं हवंति, एए य सव्वेवि मिलिया छ सयाणि अडयालाणि, एवं थूलगपपाणातिवाओ तिगसंजोएण थूलगमुसावाएण सह चारिओ, एवं अदत्तादानेन सह चाजिति, तत्थ थूलगपाणाइवायं थूलगादत्तादाणं थूलगममेहुणं च पच्चक्खाइ दुविहंतिविहेण १ थूलगपाणाइवायं थूलगादत्तादानं २-३ थूलगमेहुणं पुन दुविहं दुविहेण २ एवं पुव्वकमेण छब्मंगा, एवं थूलगग्गिहेणवि छ मेलिया दुवालस, एते य अदत्तादानपढमघगममममुंचममाणेण लद्धा, एवं बीयाइसुवि पत्तेयं २ दुवालस २, सव्वेवि मेलिया बावत्तरिं हवंति, एते य पाणाइवायपपढमघररममुंचमाणेण लद्धा, एते बितियाइससुवि सह चारिओ, इदानं थूलममेहुणेण परिग्गहेण सह चारिजइ, तत्थ थूलगपाणाइवायं थूलगमेहूणं थूलगपरिग्गहं २-३ पाणातिवायं मेहुणं २३ परिग्गहं दुविहं दुविहेण २ एवं पुबक्कमेण छब्भंगा, एए उ थूलगमेहुणपढमघरगममुंचममाणेण लद्धा, बितियादिसुवि पत्तयं २ छ छ, सव्वेऽपि मेलिया छत्तीसं, एते य थूलगपाणातिवायपपपढमघगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं २ छत्तीसं, सव्वेवि मेलिया सोलसुत्तरा दो सया। एवं थूलगपाणातिवाओ तिगसं जोएणं मेहुणेण सह चाओि, चाओि य तिगसंजोएणं पाणातिवाओ, __ इदानि मुसावाओ चिंतिज्जइ, तत्थ थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाति दुविहं तिविहेण १ थूलगमुसावायं थूलगादत्तादाणं २-३ थूलगमेहुणं पुन दुविहं दुविहेण २ एवं पुव्वक्कमेण छब्भंगा, एवं थूलगपरिगहेणवि छ, मेलिया दुवालस, एते य थूलगादत्तादानपढमघगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दुवालस २, सव्वेऽवि मेलिया बावत्तरि, एते य थूलगमुसावायपढमघगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं बावत्तरि २, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एवं थूलगमुसावाओ तिगससंजोएण थूलगादत्तादानेन सह चारिओ इदानि थूलगमेहुणेण सह चारिजइ, तत्थ थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/94608388971b73aceea33a8907ce94f7438433c02a5c4c9424675f7da243f333.jpg)
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356