Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 272
________________ अध्ययनं-५- [नि. १५२८] २६९ सत्ता न उठेंति, तओ देवे वंदंति, तओ बहुवेलं संदिसावेंति, ततो रयहरणं पडिलेहंति, ततो उवधिं संदिसावेंति पडिलेहंति य, तओ वसहिं पडिलेहिय कालं निवेदेति, अन्ने य भणंतिथुइसमनंतरं कालं निवेएंति, एवं तु पडिक्कमणकालं तुलेति जहा पडिक्कमंताणं थुइअवसाणे चेव पडिलेहणवेला भवति, गयं राइयं, इदानं पाख्यिं , तत्थिमा विही-जाहे देवसियं पडिक्वंता भवंति निवट्टगपडिक्कमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भणंति मू. (५८) इच्छामि खमासमणो ! उवडिओमि अभिंतरपक्खियं खामेउं, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहमं वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं। वृ-इदं च निगदसिद्धमेव, नवरमन्तरभाषा-आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिकं भाषते, अत्राचार्यो यदभिधत्ते तत् प्रतिपादयन्नाह-'अहमवि खामेमि' गाहा व्याख्या-अहमवि खामेमि तुब्भेत्ति भणियं होति, एवं जहन्नेणं तिन्नि उक्कोसेणं सव्वे खामिज्जंति, पच्छा गुरू उठेऊणं जहाराइणियाए उद्घट्ठिओ चेव खामेति, इयरेवि जहाराइणियाए सव्वेवि अवणउत्तमंगा भणंति-देवसियं पडिकंतं पक्खियं खामेमो पण्णरसण्हं दिवसाणमित्यादि, एवं सेसगावि जहाराइणियाए खामेंति, पच्छा वंदित्ता भणंति-देवसियं पडिकंतं पक्खियं पजिडक्कमावेह, तओ गुरू गुरुसंदिट्ठो वा पक्खियपडिक्कमणं कड्डति, सेसगा जहासत्तिं काउस्सग्गादिसंठिया धम्मज्झाणोवगया सुणेति, कड्डिए मुलुत्तरगुणेहिं जं खंडियं तस्स पायच्छित्तनिमित्तं तिन्नि ऊसाससयाणि काउस्सग्गं करेंति, बारसउज्जोयकरेत्ति भणियं होति, पारिए उज्जोयकरे थुई कट्ठति, पच्छा उवविट्ठा मुहणंतगं पडिलेहित्ता वंदंति पच्छा रायाण पूसमाणवा अतिकंते मंगलिज्जे कज्जे बहुमन्नंति, सत्तुपरक्कमेण अखंडियनियबलस्स सोभणो कालो गओ अन्नोऽवि एवं चेव उवढिओ, एवं पक्खियविणओवयारं खामेति बितियखामणासुत्तेणं, तच्चेदं मू. (५९) इच्छामि खमासमणो ! पियं च मे जंभे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरियउवज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावमाणाणं बहुसुभेणं भे दिवसो पोसहो पक्खो यतिकतो, अन्नो य मे कल्लाणेणं पञ्जुवट्ठिओ सिरसा मणसा मत्थएण वंदामि। वृ-निगदसिद्धं, आयरिआ भणंति-साहूहिं समं जमेयं भणियंति, तओ चेइयवंदावणं साधुवंदावणं च निवेदितुंकामा भणन्ति मू. (६०) इच्छामि खमासमणो ! पुब् िचेइयाइं वंदित्ता नमंसित्ता तुझं पायमूले विहरमाणेणं जे केइ बहदेवसिया साहुणो दिट्ठा सम (मा) णा वा वसमाणा वा गामाणुगामं दुइज्जमाणा वा, राइणिया संपुच्छंति ओमराइणिया वंदति अज्जा वंदति अज्जियाओ वंदति सावया वंदति सावियाओ वंदति अहंपि निस्सल्लो निक्कसाओ (तिकट्ट) सिरसा मणसा मत्थएण वंदामि ।। अहमवि वंदावेमि चेइयाई। वृ-निगदसिद्धं, नवरं समणो-वुड्डवासी वसमाणो-नवविगप्पविहारी, वुड्डवासी जंघाबल Jain Education International For Private & Personal Use Only www.jainelibrary.org ww

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356