Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२७६
आवश्यक मूलसूत्रम् -२-५/६२ कायव्वो, करयलेत्ति सामण्णेणं हेट्ठा पलंबकरयले 'जाव कोप्परे'त्ति सोऽविय कोप्परेहिं धरेयव्यो, एवं भूतेन कायोत्सर्गः कार्यः, उस्सारिअ य-काउस्सग्गे पारिए नमोक्कारेण अवसाणे थुई दायब्वेति गाथार्थः । गतं प्रासङ्गिक, साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोक्तदोषरहितोऽपि यस्यायं कायोत्सर्गो यथोक्तफलो भवति तमुपदर्शयन्नाहनि. (१५४८) वासीचंदनकप्पो जो मरणे जीविए य समसण्णो ।
देहे य अपडिबद्धो काउस्सग्गो हवइ तस्स ।। वृ- 'वासीचंदनकप्पो'गाहा -वासीचन्दनकल्पः-उपकार्यपकारिणोर्मध्यस्थः, उक्तं च
"जो चंदनेण बाहुं आलिंपइ वासिणा व तच्छेइ ।
संथुणइ जो व निंदइ महरिसिणो तत्थ समभावा ।।१॥" अनेन परं प्रति माध्यस्थ्यमुक्तं भवति, तथा मरणे-प्राणत्यागलक्षणे जीविते च-प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसज्झः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं प्रति माध्यस्थ्यमुक्तं भवति, तथा देहे च-शरीरे चाप्रतिबद्धः चशब्दादुपकरणादौ च, कायोत्सर्गो यथोक्तफलो भवति तस्येति गाथार्थः ॥ तथानि. (१५४९) तिविहानुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं ।
सम्ममहियासणाए काउस्सग्गो हवइ सुद्धो ॥ -'तिविहानुवसग्गाणं' गाहा, त्रिविधानां-त्रिप्रकाराणां दिव्यानां व्यन्तरादिकृतानां मानुषाणांम्लेच्छादिकृतानां तैरश्चानां-सिंहादिकृतानां सम्यक्-मध्यस्थभावेन अतिसहनायां सत्यां कायोत्सर्गो भवति शुद्धः-अविपरीत इत्यर्थः । ततश्चोपसर्गसहिष्णोः कायोत्सर्गो भवतीति । साम्प्रतं फलद्वारमभिधीयते, तच्च फलमिहलोकपरलोकापेक्षया द्विधा भवति, तथा चाह ग्रन्थकारः-- नि. (१५५०) इहलोगंमि सुभद्दा राया उहओद सिट्ठिभज्जा य ।
सोदासखग्गथंभण सिद्धी सग्गो य परलोए ॥ वृ- 'इहलोगंमि' गाहा व्याख्या-इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं-कथं ?, वसंतपुरं नगरं, तत्थ जियसत्तुराया, जिनदत्तो सेट्ठी संजयसड्ढओ, तस्स सुभद्दा दारिया धुया, अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सोतं असाहमियाणं न देइ, तच्चनियसड्डेणं चंपाओ वाणिज्जागरण दिट्ठा, तीए रूवलोभेण कवडसड्डओ जाओ, धम्मं सुणेइ; जिनसाहू पूजेइ, अन्नया भावो समुप्पन्नो, आयरियाणं आलोएइ, तेहिवि अनुसासिओ, जिनदत्तेण से भावं नाऊण धूया दिन्ना, वित्तो विवाहो, केच्चिरकालस्सवि सो तं गहाय चंपं गओ, नणंदसासुमाइयाओ तव्वन्नियसड्डिगाओ तं खिसंति, तओ जुयगं घरं कयं, तत्थानेगे समणा समणीओ य पाउग्गनिमित्तमागच्छंति, तव्वण्णिगसड्डिया भणंति, एसा संजयाणं दढं रत्तत्ति, भत्तारो से न पत्तियइत्ति, अन्नया कोई वण्णरूवाइगुणगणनिप्फणो तरुणभिक्खू पाउग्गनिमित्तं गओ, तस्स य वाउटुयं अच्छिमि कणगं पविटुं, सुभद्दाए तं जीहाए लिहिऊण अवनीयं, तस्स निलाडे तिलओ संकेतो, तेनवि वक्खित्तचित्तेण न जाणिओ, सो नीसरति ताण तच्चणिगसड्डिगाहिं अथक्कागयस्स भत्तारस्स स दंसिओ, पेच्छ इमं वीसत्थरमियसंकंतं भजाए संगतं तिलगंति, तेनवि चिंतियं-किमिदमेवंपि होज्जा ?, अस्वा बलवंतो विसया अनेगभवब्भत्थगा य किन्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f6862093bcc4385b76f21870c80248f389ce1a007ce28621f26edacf16b1ec35.jpg)
Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356