Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 280
________________ अध्ययनं - ५ - [ नि. १५५० ] होइति ?, मंदनेहो जाओ, सुभद्दाए कहवि विदिओ एस वृत्तंतो, चिंतियं च नाए-पावयणीओ एस उड्डाओ कहं फेडिउ (डेमि) त्ति, पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासनिहिया काइ देवया तीए सीलसमायारं नाऊण आगया, भणियं च तीए- किं ते पियं करेमित्ति, तीए भणियं-उड्डाहं फेडेहि, देवयाए भणियं - फेडेमि, पच्चसे इमाए नयरीए दाराणि थंभेमि, तओ आलग्गो (अद्दण्णे) सु नागरेसु आगासत्था भणिस्सामि जाए परपुरिसो मणेणावि न चिंतिओ सा इत्थिया चालणीए पाणियं छोढूणं गंतूणं तिन्नि वारे छंटेउं उग्घाडाणि भविस्संति, तओ तुमं विन्नासि सेसनागरिएहिं बाहिं पच्छा जाएज्जासि, ते उग्घाडेहिसि, तओ फिट्टिही उड्डाहो, पसंसं च पाविहिसि, तहेव कयं पसंसं च पत्ता, यं ताव इहलोइयं काउस्सग्गफलं, अन्ने भणंति-वाणारसीए सुभद्दाए काउस्सग्गो कओ, एलगच्छुष्पत्ती भाणियव्वा । २७७ राया 'उदिओदए 'त्ति, उदितोदयस्स रन्नो भज्जा लाभागयं निवरोहियस्स उवसग्गए व समणजायं, कहाणगं जहा नमोक्कारे । 'सेट्ठिभज्जा य'थि चंपाए सुदंसणो सेट्ठिपुत्तो, सो सावगो अट्टमिचाउद्दसीसु चच्चरे उवसागपडिमं पडिवज्जइ, सो महादेवीए पत्थिज्नमाणो निच्छइ, अन्नया वोसट्टकाओ देवपडिमत्ति वत्थे चेडीए वेढिउं अंतेउरं अतिनीओ, देवीए निब्बंधेवि कए नेच्छइ, पट्टाए कोलाहलो कओ, रन्ना वज्झो आणत्तो, निजमाणे भज्जाए से मित्तवतीए सावियाए सुतं, सच्चाणजक्खस्सासवण्णा काउस्सग्गे ठिता, सुदंसणस्सवि अट्ठखंडाणि कीरंतुत्ति खंधे असी वाहितो, सच्चाणजक्खेण पुप्फदामं कतो, मुक्को रन्ना पूइतो, ताधे मित्तवतीए पारियं । तथा 'सोदास' त्ति सोदासो राया, जहा नमोक्कारे, 'खग्गथंभणे'त्ति कोइ विराहियसामण्णो खग्गी समुप्पन्नो, वट्टाए मारेति साहू, पहाविया, तेन दिट्ठा आगओ, इयरवि काउस्सग्गेण ठिया, न पहवइ, पच्छा तं दद्दूण उवसंतो । इतदैहिकं फलं, 'सिद्धी सग्गो य परलोए' सिद्धिःमोक्षः स्वर्गे-देवलोकः चशब्दात् चक्रवर्त्तित्वादि च परलोके फलमिति गाथार्थः ।। आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कृत्स्त्रकर्मक्षयान्मोक्षः' इति वचनात्, स कथं कायोत्सर्गफलमिति ?, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात् परम्पराकारणस्यैव विवक्षितत्वात् कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं ?, यत आह भाष्यकार: [भा. २३७] जह करगओ निकितइ दारुं इंतो पुणोवि वच्चंता । इअ कंतंति सुविहिया काउस्सग्गेण कम्माई || वृ- यथा 'करगतो' त्ति करपत्रं निकृन्तीति- छिनत्ति विदारयति दारु-काष्ठं, किं कुर्वन् ? - आगच्छन् पुनश्च व्रजन्नित्यर्थः, 'इय' एवं कृन्तन्ति सुविहिताः साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि - ज्ञानावरणादीनि तथाऽन्यत्राप्युक्तं " संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमे । संजमाओ तवो होइ, तवाओ होइ निजरा ||१| निजरा सुभं कम्मं, खिजई कमसो सया । आवस्सग (गण) जुत्तस्स काउस्सग्गो विसेसओ || २ || " इत्यादि, अयं गाथार्थः । अत्राह - किमिदमित्थमित्यत आहनि. (१५५१) काउस्सग्गे जह सुट्ठियस्स भजंति अंगमंगाई । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356