Book Title: Agam Suttani Satikam Part 25 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
जान
२१२
आवश्यक-मूलसूत्रम् -२-४/२९ कृतः स्वाध्यायः-यो यस्याऽऽत्मीयोऽध्ययनकाल उक्त इति, अस्वाध्यायिके स्वाध्यायितं ।। किमिदमस्वाध्यायिकमित्यनेन प्रस्तावेनाऽऽयात्ताऽस्वाध्यायिकनियुक्तिरित्यस्यामेवाऽऽद्यद्वारगाथानि. (१३२१) असज्झाइयनिजुत्ती वुच्छानी धीरपुरिसपन्नत्तं ।
जंनाऊण सुविहिया पवयणसारं उवलहंति ।। नि.(१३२२) असज्झायं तु दुविहं आयसमुत्थं च परसमुत्थं च ।
जंतत्थ परसमुत्थं तं पंचविहं तुनायव्वं ।। वृ- आ अध्ययनमाध्ययनमाध्यायः शोभन आध्यायः स्वाध्यायः स एव स्वाध्यायिकं न स्वाध्यायिकमस्वाध्यायिकं तत्कारणमपिचरुधिरादि कारणे कार्योपचारात् अस्वाध्यायिकमुच्यते, तदस्वाध्यायिकं द्विविधं-द्विप्रकार, मूलभेदापेक्षया द्विविधमेव, द्वैविध्यं प्रदर्शयति-'आयसमुत्थं च परसमुत्थंच' आत्मनः समुत्थं-स्वव्रणोद्भवंरुधिरादि, चशब्दः स्वगतानेकभेदप्रदर्शकः, परसमुत्थंसंयमघातकादि, चः पूर्ववत्, तत्थ जं परसमुत्थं-परोद्भवं तं पञ्चविधं तु-पञ्चप्रकारं 'मुणेयव्वं' ज्ञातव्यमिति गाथार्थः । । तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पञ्चविधमादावुपदर्शयतिनि.(१३२३) संजमघाउवधाए सादिव्वे वुगगहे य सारीरे ।
घोसणयमिच्छरन्नो कोई छलिओपमाएणं ।। वृ- 'संयमघातकं' संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निवृत्तमौत्पातिकं, तच्च पांशुपातादि, सह दिव्यैः सादिव्यं तच्च गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युदग्रहश्चेति व्युद्ग्रहः-सङ्ग्रामः, असावप्यस्वाध्यायिकनिमित्तत्वात् तथोच्यते, शारीरं तिर्यग्मनुष्यपुद्गलादि, एयंमि पंचविहे असज्झाए सज्झायं करेंतस्स आयसंजमविराधना, तत्थ दिटुंतो, घोसणयमिच्छ इत्यादेगाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्धावयवार्थप्रतिपादनायाहनि. (१३२४) मिच्छभयघोसणा निवे हियसेसा ते उदंडिया रन्ना ।
एवं दुहओ दंडो सुरपच्छित्ते इह परे य ।। वृ-खिइपइट्ठियं नयरं, जियसत्तू राया, तेन सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलनयराणि मोत्तुं समासन्ने दुग्गे ठायह, मा विणस्सिहिह, जे ठिया रन्नो वयणेणदुग्गादिसुते न विनट्ठा, जे पुण न ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रन्ना आणाभंगो मम कओत्ति जंपि कंपि हियसेसं तंपि दंडिया, एवमसज्झाए सज्झायं करेंतिस्स उभओ दंडो, सुरत्ति देवया पछलइ पच्छित्तेत्ति-पायाच्छित्तंचपावइ ‘इह'त्ति इहलोए 'परे'ति परलोए नाणादि विफलत्ति गाथार्थः ।।
इमो दिटुंतोवणओनि. (१३२५) राया इह तित्थयरो जाणावया साहू घोसणं सुत्तं ।
मेच्छो य असज्झाओ रयणधनाइंच नाणाई ।। वृ- जहा राया तहा तित्थयरो, जहा जाणवया तहा साहू, जहा घोसणं तहा सुत्तं-असज्झाइए सज्झायपडि सेहंगति, जहा मेच्छो तहा असज्झाओ महिगादि, जहा रयणधनाइ तहा नाणादीनि महिगादीहि अविहीकारिणो हीरंति गाथार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/54f1bb89e6776462ccfbaa6de24b1db272e5e47a4c3996cc0d52aa866cba2a52.jpg)
Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356