Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
व्यवहार-छेदसूत्रम् -२-८/१९१ मू. (१९१) थेराणंथेरभूमिपत्ताणंकप्पइदंडए वाभंडए वा छत्तएवा मत्तएवा लट्ठिया वाचेले वा चम्मेवा चम्मपलिच्छेयणएवा अविरहिएओवासे ठवेत्ता गाहावइकुलं पिंडवायपडियाएपविसित्तएवा निक्खमित्तएवा, कप्पइण्डंसंनियट्टचारीणंओग्गहं अनुन्नवेत्तापरिहरित्तए । [भा.३४७१] वुड्डो खलुसमधिगतो अजंगमो यजंगमविसेसे ।
अविरहितोवावुत्तोसहाय रहिएइमाजयणा ।। वृ-अनंतरसूत्रेवृद्धः खलुसमधिकृतोऽनेनापिसूत्रेणवृद्ध एवउच्यतेस्थविर वृद्धशब्दयोरेकार्थत्वात् ततः पूर्वसूत्रादनंतरमस्यसूत्रस्योपन्यासो नवरंस पूर्व सूत्रे वृद्धोऽजंगमो जंधाबलपरिहान उक्तोऽत्र तु जङ्गमविशेषो न सर्वथा जङ्घावलपरिहीनो वक्तव्योऽथवायं विशेषः पूर्वसूत्रे योधिकृतो वृद्ध उक्तः ससहायैरविरहित उक्तोऽत्रतु यः सहाय रहितस्तस्य सामाचारी प्रतिपाद्या तथा चाह-सहायरहिते इयमधिकृतसूत्रप्रतिपाद्या यतना अनेन सम्बधेनायातस्यास्य व्याख्या-स्थविराणां जरसा जीर्णानां स्थविरभूमिं प्राप्तानां सूत्रार्थतदुभयोपेतानामित्यर्थः । कल्पेन दण्डविदण्डादिभेदभिन्नं भण्डकं अनेक विधानि उपकरणानि च्छत्रकं प्रतीतं मात्रकमुच्चारादिसत्कं लष्टिका दण्ड विशेषः चेलंकल्पादि चर्मतलिकादिरुपं चर्मपरिच्छेदनकं वध्रा । एतान् अविरहिते अवकाशे स्थापयित्वा गृहपतिकुलं पिण्डपातप्रतिपाताय प्रवेष्टं वा निःक्रमितुं वा कल्पते सन्निवृत्तवाराणां भिक्षाचर्यातः प्रत्यागतानां स्थविराणां द्वितीयमपिवारमवग्रहमनुज्ञाप्य परिहर्तुधारणया परिभोगेनचेत्येषसूत्राक्षरमात्रार्थः । विशेष व्याख्यातुभाष्यकृता क्रियतेतत्रयानि पदानि व्याख्येयानि तानिदर्शयति । [भा.३४७२] दण्ड विदण्डे लट्ठी विलट्ठी चम्मोय चम्मकोसेय ।
__चम्मस्सयजेच्छेयाथेरा वियजेजराजुणा ।। वृ- दण्डो विदण्डः यष्टिर्वियष्टिः चर्म चम्मकोशः चर्मणश्च ये च्छेदास्ते चर्मपरिच्छेदनकास्ते च व्याख्येयास्तत्र प्रथमतःस्थविरपदमाचक्षतेस्थविरा अपिच ये जराजीर्णास्तेद्रष्टव्याः । [भा.३४७३] आयवताण निमित्तंछत्तं दंडस्स कारणंवुत्तं ।
कीस ठवेईपुच्छास दिग्धथूरो उदुग्गट्ठा ।। वृ-आतपउष्णेन परितापना तस्य त्राणार्थच्छत्रकंगृह्णाति,दण्डस्यउपलक्षणमेतत् । विदण्डादीनां ग्रहणेकारणंपूर्वं निशीथे कल्पेचभणितं । अथ कस्माद्दण्डंस्थापयति । एषा पृच्छा । अत्रोत्तरंदण्डको दीर्ध:स्थिरश्च। ततस्तंदु व्याघ्रादिपरिवारणनिमित्तिपरिवहति ।सम्प्रतिभाण्डादिपदव्याख्यानार्थमाह[भा.३४७४] भंडंपरिगहोखलु उच्चारादीय मत्तया तिन्नि ।
अहवाभंडगगहणेनेगविहं भंडगंजोगं ।। वृ-भाण्डकं खलु पतद्गह उच्यते उच्चारादौ च आदि शब्दात् प्रश्रवणे श्लेष्मणि चेति परिग्रहस्त्रीणि मात्रकाणि भवन्ति । तद्यथा-उच्चारमात्रकं प्रश्रवणमात्रकं श्लेष्ममात्रकं चेति । अथवा भाण्डकग्रहणेनानेकविधंभाण्डकंगृहीतंद्रष्टव्यं । [भा.३४७५] चेलगहणे कप्पा तसंथावर जीवदेहनिप्फन्ना ।
दोरेयराव चिलिमिलि चम्मतलिगावकत्तिव्व ।। वृ-चेलग्रहणेन त्रसस्थावरजीवशरीरनिष्पन्ना ऊर्णिकसूत्रिकरुपा इत्यर्थः कल्पाः परिग्रह्यन्ते । चिलिमिलिनमिति जवनिका सादवरकमयी इतरा वा द्रष्टव्या चर्ममयतलिका उपानत् कृत्तिर्वा
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564