Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 458
________________ उद्देशक :- १०, मूलं - २५१, [ भा. ४१२१ ] ववहारे अलमत्थो अहवावि भवे इमेहिं तु ॥ वृ. एषा अनन्तरोदिता खलु स्थानानां द्वात्रिंशत् एतेषां यो जानाति यो वाऽत्र स्थितः स व्यवहारे अलमर्थः । अथवा एषु पत्रिंशत्संख्येषु वक्ष्यमाणेषु स्थानेषु ज्ञाता स्थितो वा व्यवहारसमर्थो भवति। एतदेवान्वयव्यतिरेकत आह भा. [४१२२] छत्तीसाए द्वाणेहिं जो होइ अपरिनिट्ठितो । लमत्थो तारसो होइ ववहारं ववहरित्तए । छत्तीसाए द्वाणेहिं जो होइ परिनिट्ठितो । अलमत्थो तारिसो होइ ववहारं ववहरित्तए || छत्तीसाए द्वाणेहिं जो होइ अपतिद्वितो । नलमत्थो तारिसी होड़ ववहारं ववहरित्तए । छत्तीसाए द्वाणेहिं जो होइ सुपतिट्ठितो । अलमत्थो तारिसो होइ ववहारं ववहरित्तए । भा. [४१२३] भा. [४१२४] भा. [४१२५ ] वृ. श्लोकचतुष्टयमपि प्राग्वत् । सम्प्रत्येनामेव षट्त्रिंशतमाह भा. [४१२६] ४६५ जा भणिया बत्तीसा तं च्छोढूण विनयपडिवत्तिं । चरभेयं तो होही छत्तीसा एस द्वाणाणं ॥ वृ. या पूर्वं स्थानानां द्वात्रिंशदुक्ता तस्यां चतुर्भेदां विनयप्रतिपत्तिं प्रक्षिप्यते, तत एषां स्थानानां पत्रिंशद्भवति ज्ञातव्या । भा. [४१२७] बत्तीसवण्णय विय वोत्थं चउभेयविनयपडिवति । आयरियोऽतेवासि जह विनयित्ता भवे निरिणो || वृ. द्वात्रिंशत्प्राग् वर्णितैव ततः सम्प्रति वक्ष्यामि चतुर्भेदां विनयप्रतिपत्तिं । यथाचार्योऽन्तेवासिनं विनयित्वा विनयं ग्राहयित्वा निरुणो भवति तामेव चतुर्भेदां विनयप्रतिपत्तिमाहआयारे सुय विनए विक्खेवण चेव होइ बोधव्वे । भा. [४१२८] दोसस्स निग्धाए विनए चउहेस पडिवत्ती | वृ. आचारे विनयः श्रुतविनयः विक्षेपणे चैव विनयो भवति बोद्धव्यः । विक्षेपणाविनयः दोषनिर्धातविनयश्च । एषा चतुर्धा विनये प्रतिपत्तिस्तत्राचारविनयमाह भा. [४१२९] आयारे विनओ खलु चउव्विहो होइ आनुपुव्वीए । संजमसामाचारी तवे य गणविहरणा चेव ॥ एगल्लविहारे या सामाचारी य एस चउभेया । भा. [४१३०] यासिं तु विभागं वुड्ढाम अहानुपुव्वी ॥ वृ. आचारे आचारविषयः खलु विनयश्चतुर्विधो भवति अनुपूर्व्या परिपाट्या तद्यथा - संयमसामाचारी, तप: सामाचारी, गणविहरणसामाचारी, एकलविहारसामाचारी । एवमेषा चतुर्भेदा सामाचारी । एतासां सामाचारीणां विभागं यथानुपूर्व्या वक्ष्यामि । भा. [४१३१] संयममायरति सयं परं व गाहेति संयमं नियमा । सीयंते उज्जयचरणं च उववूहे ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564