Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 466
________________ उद्देशक :- १०, मूलं - २५१, [ भा. ४१७७ ] वृ. आलोचनां प्रायश्चित्तं प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणं मिश्रमालोचनाप्रतिक्रमणात्मकं विवेकः परिष्ठापनं व्युत्सर्गः तपश्चतुर्थादिषण्मासपर्यन्तं । च्छेदप्रव्रज्यापर्यायस्य दिनैर्मासैर्वा परिहानिः । मूलं पुनर्व्रतारोपणं। अनवस्थाप्यं पारञ्चितं च अमीषां च दशानां स्वरूपं प्रपञ्चतः पीठिकायामुक्तं कल्पाध्ययने वा । ततस्तस्मादवधार्यं तदेवं सपयपरूवणेति गतमधुना अनुसज्जणा य दस चोद्दस अट्ठदुप्पसेह इत्यस्य व्याख्यानमाह भा. [४१७८ ] दस जा अनुसज्जंती चोद्दसपुव्वीए पढमसंघयणं । तेण परेण ट्ठविहं जातित्थं ताव बोधव्वं ॥ वृ. यावत्प्रथमं संहननं चतुर्दशपूर्वी च तावद्दशप्रायश्चित्तानि अनुषजन्तिस्य । एतौ च प्रथमसंहननचतुर्दशपूर्विणौ समकं व्यवच्छिन्नौ तयोश्च व्यवच्छिन्नयोरनवस्थाप्यं पाराञ्चितं च व्यवच्छिन्नं । ततः परेणानवस्थाप्यपाराञ्चितव्यवच्छेदादर्वाक् अष्टविधप्रायश्चित्तं तावदनुपजतु अनुवर्तमानं बोद्धव्यम् । यावतीर्थं तीर्थव्यवच्छेदकाले च दुःप्रसभो नाम सूरिर्भविष्यति तस्मिन् कालगते तीर्थं चारित्रं च व्यवच्छे दयति । यदप्युक्तं देंता वि न दीसन्ति इत्यादि तत्राहदोसु उ वोच्छिन्नेसु अट्ठविहं देंतया करेंतु य । नवि केई दीसंति वयमाणे भारिया चउरो ॥ भा. [४१७९] वृ. द्वयोरनवस्थाप्यपाराञ्चितयोरथवा प्रथमं संहननचतुर्दशपूर्विणो व्यवच्छिन्नयोरष्टविधं प्रायश्चित्तं ददतः कुर्वतौ वा केचित् न दृश्यन्ते इति वदति परस्मिन् प्रायश्चित्तं चत्वारो भारिता गुरुगासा: । भा. [४१८० ] दोसु वि वोच्छिन्नेसु अट्ठविहं देंतया करेंता य । पच्चक्खं दीसंते जहा तहा मे निसामेहि || वृ. द्वयोरन्तिमयोः प्रायश्चित्तोः प्रथमसंहननचतुर्दशपूर्विणोर्वा व्यवच्छिन्नयोरष्टविधं प्रायश्चित्तं ददतः कुर्वतश्च प्रत्यक्षं दृश्यन्ते यथा तथा मम कथयतो निशामय भा. [४१८१] पंचेव य निग्गंथा खलु पुलाग बकुसा कुसील निग्गंथा । तह य सिणाया तेसिं पच्छित्त जहक्कमं वोच्छं ॥ ४६३ वृ. . पंचैव खलु निर्ग्रन्था भवन्ति तद्यथा-पुलाको बकुश: कुशीलः निर्ग्रन्थः स्नातकश्च । एतेषां च स्वरूपं व्याख्या प्रज्ञप्तेरवसेयं । एतेषां प्रायश्चित्त यथाक्रमं वक्ष्ये प्रतिज्ञां पूरयतिआलोयण पडिक्कमणे मीसविवेगे तहेव विउस्सग्गे । भा. [४१८२ ] - एए छ पच्छित्ता पुलागनियंट्ठस्स बोधव्या ॥ वृ. आलोचना २ प्रतिक्रमणं २ मिश्रं ३ विवेकः ४ तप: ५ व्युत्सर्ग ६ एतानि षट् प्रायश्चित्तानि पुलाकनिर्ग्रन्थस्य बोधव्यानि । भा. [४१८३] Jain Education International उपडि सेवगाणं पायच्छिन्ना हवंति सव्वेवि । थेराण भवे कप्पे जिनकप्पे अट्ठहा होति ॥ वृ. सेवकयोर्बकुशस्य प्रतिसेवनाकुशीलस्य च सर्वाण्यपि प्रायश्चित्तानि भवन्ति । तौ च बकुशप्रतिसेवनाकुशीलौ स्थविराणां कल्पभवतो जिनकल्प उपलक्षणमेतत् । यथालन्दकल्पै च तयोः प्रायश्चीत्तमष्टधा भवति अनवस्थाप्यपाराञ्चितयोरभावात् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564