Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५०४.
भा. [४४३५ ]
समणस्स ऊत्तमट्ठे सल्लुद्धरणकरणे अभिमुहस्स ।
दूरत्था जत्थ भवे छत्तीसगुणा उ आयरिया ||
वृ. श्रमणस्य उत्तमार्थे भक्तप्रत्याख्याने व्यवसितस्य यत् किमति शल्यमनुध्धृतमास्त तदुद्धरणकरणे अभिमुखस्य तत्र प्रायश्चित्तव्यवहारे षट्त्रिशद्गुणा आचार्या दूरस्था भवेयुस्तत्राज्ञया व्यवहारः कथमित्याह
भा. [४४३६ ]
व्यवहार-छेदसूत्रम् -२-१० / २५१
अपरक्कमो सि जाओ गंतुंजे कारणं च उप्पन्नं । अठारसमन्नयरे वसणगतो इच्छिमो आणं ॥
वृ. स आलोचयितुकामश्चिन्तयति साम्प्रतमहमपराक्रमो जातोऽस्मि ततस्तेषां समीपे गन्तुं न शक्नोमि कारणं च मम तत् पार्श्वगमननिमित्तं समुत्पन्नं यतोऽष्टादशानां व्रतषट्कादीनां अन्यतरस्मिन्नतीचारे व्यसनगतः पतितस्तस्मादिच्छाम्याज्ञाव्यवहारमिति । एतदेव सविशेषं भावयति । भा. [४४३७] अपरकम्मो तवस्सी गंतु जे सोहिकारगसमीवं ।
आगंतुं न वाएई सो सोहिकारोवि देसाउ ॥
वृ. स आलोचयितुकामस्तपस्वी शोधिकारकसमीपे गन्तुमपराक्रमो । यस्यः समीप शोधि: कर्तव्या सोऽपि देशादालोचयितुः समीपमागन्तुं न शक्नोति ।
भा. [४४३८]
Jain Education International
अह पट्टवेइ सीसं देसंतरगमणनट्ठचेट्ठागो । इच्छामज्जो काउं सोहिं तुब्भं सगासम्म ॥
वृ. अथानंतरमालोचयितुकामो देशान्तरगमननष्टचेष्टाक आलोचनाचार्यस्य समीपे शिष्यं आर्य ! युष्माकं सकाशे शोधिं कर्तुमिच्छामीत्येतत्कथयित्वा प्रेषयति । सोवि अपरक्कमगती सीसं पेसेइ धारणाकुसलं । यस्स दानि पुरओ करेइ सोहिं जहावत्तं ॥
भा. [४४३९]
वृ. सोऽपि आलोचनाचार्योऽपराक्रमगतिर्न विद्यते पराक्रमो गतौ यस्येति विग्रह: शिष्यं धारणाकुशलं प्रेषयति यस्त्वालोचयितुकामेन प्रेषितस्तस्य सन्देशं कथयति । यथेदानीमेतस्य पुरतो यथावृत्तां शोधिं कुरु ।
भा. [४४४०] अपरक्कमो य सीसं आणापरिणामगं परिच्छेज्जा । रुक्खे यबीय काए सुत्ते वा मोहणाधारिं ॥
वृ. स आलोचनाचार्योऽपराक्रमः शिष्यमाज्ञापरिणामकं परीक्षेत किमेष आज्ञापरिणामकः किं वा नेति । आज्ञापरिणामको नाम यत् आज्ञाप्यते तत्कारणं न पृच्छति किमर्थमेतदिति किन्त्वाज्ञयैव कर्तव्यतया श्रद्दधाति । यदत्र कारणं तत् पूज्या एव जानते एवं यः परिणामयति स आज्ञापरिणामकस्तत्परीक्षा च वृक्षे बीजकाये च वक्ष्यमाणरीत्या कर्तव्या । आज्ञापरिणामत्वं परीक्ष्य पुनरिदं परीक्षणीयं यथा किमेषोऽवग्रहेण समर्थो धारणासमर्थश्च किं वा नेति । तत्राध्ययनादिपरीक्षया सूत्रे चशब्दादर्थे वाऽमोहनं मोहरहितं समस्तमासमन्तात् धारयतीत्येवं शीलोऽमोहनाधारी तं परीक्षेत तत्र वृक्षेणाज्ञापरिणामित्वपरीक्षामाह
भा. [४४४१]
दद्रुमहंते रुक्खोअ गणिउ चेइ विलग्गउं डेव । अपरिणयवेति तहिं न वट्टइ रुक्खेवि आरोढुं ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564