Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः-१०, मूलं-२५१, [ भा. ४४८३ ]
५११ दस होंति अकप्पम्मी सव्वसमासेण मुण संखा ।। ७. एवमुक्तेन प्रकारेण कल्पे चतुर्विंशतिरष्टादशका भवन्ति चत्वारि शतानि द्वात्रिंशतानि भङ्गानां भवन्तीति भावः । अकल्पे दर्षे दशाष्टादशका भवन्ति अशीतिशतं भङ्गानां भवन्तीति भावः । एतां कल्पे दर्पे च सर्वसमासेन संख्यां जानीहिभा.[४४८४] सोऊण तस्स पडिसेवणं तु आलोअणा कमविहिं तु ।
आगमपुरिसजायं परियागबलं च खेत्तं च ॥ . श्रुत्वा तस्यालोचनकस्य प्रतिसेवनामालोचनाक्रमविधि च आलोचनाक्रमपरिपार्टी चावधार्यय तथा तस्य यावानागमोस्त तावन्तमागमं तथा पुरुषजातं तमष्टमादिभिर्भावितममावितं वा पर्यायं गृहस्थपर्यायो यावानासीत् यावांश्च तस्य व्रतपर्यायः तावन्तमुभयं पर्यायं बलं शारीरिकं तस्य तथा यादृशं तत् क्षेत्रमेतत्सर्वमालोचकाचार्यकथनतः स्वतो दर्शनतश्चावधार्य स्वदेशं गच्छति । तथा चाहभा. [४४८५] आहारेउ सव्वं सो गंतूणं पुणो गुरुसगासं।
तेसि निवेदेइ तहा जहानुपुव्वि गतं सव्वं ।। वृ.सआलोचनाकार्यप्रेषितः सर्वमनन्तरोदितमासमन्तात् धारयित्वा पुनरपि स्वदेशागमनेन गुरुसकाशं गत्वा तेषां गुरूणां सर्वं तथा निवेदयति यथा आनुपूर्व्या परिपाट्य गतमवधारितम्। भा.[४४८६] सो ववहारविहण्णू अनुज्जित्ता सुत्तोवएसेणं ।
सीसस्स देई आणं तस्स इमं देहि पच्छित्तं ।।। वृ. स आलोचनाचार्यो व्यवहारविधिज्ञः कल्पव्यवहारत्मके च्छेदश्रुते अनुमय्य पौर्वापर्यालोचनेन श्रुततात्पर्यो निषण्णो भूत्वा श्रुतोपदेशेन रागद्वेषतोऽन्यथा तस्य पूर्वप्रेषितस्य स्वशिष्याज्ञां ददाति । यथा गत्वा तस्येदं प्रायश्चित्तं देहि । किं तदित्याहभा.[४४८७] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता।
नक्खत्ते भे पीडासुक्के मासं तवं कुणसु॥ वृ.प्रथमस्य कार्यस्य दर्पलक्षणस्य सम्बन्धिनी दर्पादिपदभेदतो दशविधां दशप्रकारामालोचनां निशम्याकयें परिभावितं यथा नक्षत्रशब्देनात्र मासः सूचितः । मासे मासप्रमेयप्रायश्चित्तविषयौ भवतः पीडाव्रतषट्कपीडा कायषट्कपीडा कल्पादिषट्कपीडा वा आसीत् सापि च सुक्केत्ति शुक्ले इति सांकेतिकी संज्ञेति उद्घातं मासंतपः कुर्यात्। यदि चातुर्मासंषण्मासंवा लघुप्रायश्चित्तमापन्नो भवेत् तदेवं कथयतिभा. [४४८८] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता ।
___ नक्खत्ते भे पीमा चउमासतवं कुणसु सुक्के ।। भा.[४४८९] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता।
नक्खत्ते भे पीला छम्मासतवं कुणसु सुक्के ।। ७. गाथा द्वयमपि व्याख्यातार्थम्। भा.[४४९०] एवं ताव उग्घाए अनुग्घाए चेव किण्हंमि ।
मासे चउमास छमासियाणि छेयं अतो वुच्छं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564