Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 524
________________ उद्देशकः - १०, मूलं - २५२, [ भा. ४५५७ ] न निवसति भूमीए न य धावति तस्य पुरतो उ॥ वृ. द्वितीयः पुरुषोऽहमपि राजवंशिक इति गर्वात् न कमप्यर्थं राज्ञः प्रयोजनं करोति । जातिकृलमानी सन्मानं च भूयांसमात्मानि करोति न च भूमौ निवसति, न च तस्य राज्ञाः पुरतो धावति । तृतीयमाह भा. [४५५८ ] ५२१ सेवति नितोविदिन्नेवि आसनेपेसितो कुणइ अट्ठ । बिइओ भयकरो तइउ जुज्जइ य रणे समाभट्ठो ॥ वृ. तृतीय पुरुषो राजानं प्रथमपुरुषवत् सेवते नवरमश्वस्य पुरतो न धावति किन्तु पृष्टस्तथा ऊर्ध्वस्थितः सेवते, वितीर्णे आसने स्थितोऽप्युषविष्टोऽपि आसने सेवते, न भूमौ निषीदति । तथा प्रेषित: सन् अर्थं करोति नाप्रेषितो मानवशादिति । एवमेष उभयकरः, रणे न राजपुत्र इति समाभाषितो युध्यते । भा. [४५५९] उभयनिसेहो चऊत्थो वेइय चउत्थेहिं तत्थ न उलद्धा । विती इयरेहिं लद्धा दिवं तस्सुवणतो उ। वृ. चतुर्थे पुरुषे उभयस्य अर्थस्य मानस्य च निषेधः । तत्र द्वितीयचतुर्थाभ्यानं वृत्तिर्लब्धा दृष्टान्तस्य एव वक्ष्यमाण उपनयस्तमेवाह भा.[४५६०] मेवायरिस्सवि कोइ अट्टं करेइ न व मानं । अट्ठो उ उच्चमाणो वेयावच्चं दसविहं तु ॥ अहवा अब्भुट्ठाणं आसनकित्तिमत्तए य संथारो । उववायबहुविहा इच्चादि एवंति अट्ठा उ ॥ भा. [४५६१] वृ. एवमेव शकपुरुषदृष्टान्तगतेन प्रमाणेन कोऽप्याचार्यस्यार्थं करोति । न च मानं अर्थो वक्ष्यमाणसूत्रेणोच्यमानः कः पुनः स इत्याह-दशविधं वैयावृत्त्यमथवा समागच्छतो अभ्युत्थानमासनदानं कृतिकर्मवि श्रामणा यथा क्षेलमुच्चारमात्रकस्य प्र श्रवणमात्रकस्य श्लेष्ममात्रकस्य चोपनयः संस्तारकस्य करणमुपपाताश्च समीपभवनलक्षणा बहुविधास्तत्प्रयोजनभेदतोऽनेकप्रकारा इत्यादयो अर्था भवन्ति भा. [४५६२] बितितो मानकरो ऊ को पुन मानो हवेज्ज तस्स इमो । अब्भुत्थाणब्भत्थण होइ पसंसा य एमादी ॥ वृ.द्वितीयो भवति मानकरः कः पुनस्तस्य मान उच्यतेऽयं वक्ष्यमाणस्तमेवाह-अब्भुट्ठाण - मित्यादि । आगच्छतोऽभ्युत्थानं न कृतं यदि वा न मेऽभ्यर्थना, न वा कृता मम प्रशंसा इत्यादि । भा. [४५६३] तइओ भय नोभयतो चउत्थ दोपि निष्फलगा । Jain Education International सुत्तत्थो भयनिज्जरलाभो दोण्हं भवे तत्थ ॥ वृ. तृतीय उभयकरोऽर्थकरो मानकरश्चतुर्थो नोभयकरस्तत्र नो द्वितीयचतुर्थोभयनिर्जरा अलाभात् । तथाहि-न तयोराचार्याः सूत्रमर्थमुभयं वा प्रयच्छन्ति नापि ते निर्जरां प्राप्नुतः । द्वयोः प्रथमतृतीययोः सूत्रार्थोभयनिर्जरालाभोऽर्थकारितया सर्वस्यापि संभवात् । तस्मात् प्रथमतृतीयाभ्यामिव वर्तितव्यं न द्वितीयचतुर्थाभ्यमिव मू. ( २५३ ) चत्तारि पुरिसज्जाया पन्नता तं जहा- गणदुकरे नामं एगे नो मानकरे १ मान For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564