Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक :- १०, मूलं - २६५, [ भा. ४६३० ]
५३३
बीउ लगो चेव अच्चंत वुच्चुयायइ ॥
वृ. अथ मत्स्यजलमूकस्य जलमध्ये इव भाषमाणस्य नास्ति शब्दः, द्वितीय एडमूक: एडकमिव वुच्छुयायते ।
भा. [४६२९]
मम्मणो पुण भासतो खलए अंतरंतरा । चिरेण नीति से वाया अविसुद्धा व भासते ॥
वृ. मन्मन: पुनर्भाषमाणो अन्तरंतरा स्खलित यदि वा तस्य भाषमाणस्य वाक् चिरेण तस्य निर्गच्छति अविशुद्धा वा । सम्प्रति वन्तजहंति द्वारमाह
भा. [४६३०]
दुविहेहि जङ्घदोसे विसुद्धं जो उ उज्जती । काया चत्ता भवे तेनं मासा चत्तारि भारिया ।।
वृ. द्विविधेन जड्डदोषेन विशुद्धं य उज्झति तेन कायाः षट्कायास्त्यक्ता भवेयुः न संरक्षितास्तथास्य प्रायश्चित्तं चत्वारो गुरुका मासाः । एतेन संभोजनद्वारं व्याख्यातम् ।
भा.[४६३१]
कहिए सद्दहिए चेव उवविंति परिग्गहे ।
मंडली उवत्तु इमे दोसा य अंतरा ॥
वृ. षट् जीवनिकाये कथिते श्रद्धिते च पतत्गृहे उयवेन्ति पतगृहे तत्र समुद्देशाप्यते इत्यर्थः । एतदनुपस्थापितो भवति तदां तं मण्डल्यां समुद्देशयेत् । अन्तरा पुनर्भेद्यमाने इमे वक्ष्यमाणा दोषास्ताने वाह
भा.[४६३२]
पायस्स विराधन अतिहीदट्ठूण उद्धगमनं वा । सेहस्स दुगुच्छा सवे दुदिट्ठधम्मत्ति ॥
वृ. उत्पाट्यतो नयत आनयतो नयतो वा पात्रस्य विराधना स्यात् । यदि वा अतिथीन् दृष्ट्वा तस्य वंति वमनं प्रवर्तते गमनत्वात्त एव प्रदेशात् कुर्यात् । शैक्षकस्य वा जुगुप्सा जनेन क्रियते यथा केनापि दोषेण दुष्ट एष ततः पृथग् भुङ्कते। सर्वान्वा कश्चित् जुगुप्सीत यथा पात्रमप्येवंभूतं भोजनात् बहिः कुर्वन्ति अहो दुष्टधर्माण इति । सम्प्रति भूमित्तिय विवेगो इति व्याख्यानार्थमाहभा. [४६३३] मूगलमुगो सरीरजड्डो य जो जायइ तुल्लो । जं वृत्तंति विवेगो भूमित्तिय ते न दिक्खिज्जा ॥
वृ. यदुक्तम् - भूमित्रिकस्य विवेक इति । तस्यायमर्थ: जलमूक एडमुकः शरीरजड्डुश्च । योऽतिस्थूलस्तानेतान् त्रीन् न दीक्षयेत् ।
भा. [ ४६३४ ] दुम्मेहमणतिसेसी न जाएती जो य करणतो जड्डो ।
ते दुन्निवि तेन न सो दिक्खेइ सिया सो अतिसेसी ॥
वृ.दुर्भेधसंयतश्च करणतो जड्डुस्तमनतिशेषी अनतिशायी न जानाति तेन कारणेन तौ द्वावपि स दीक्षयेत् । अथ स्यात्सौऽतिशेषी ततो न दीक्षयति ।
भा. [४६३५]
अहव न भासा जड्डुं जहाइति परं परागतं च्छउमो । इयरंपि देसहिंडग असतीए वावि ट्ठविज्जा ॥
वृ. अथवा भाषाजड्डत्ति दुर्मेधसं परं परागतं मातृपक्षपरं परागतं गुरुपक्षपरं परागतं च छद्यस्थो न त्यजति इतरमपि करणजड्डुं देशहिण्डकस्य देशदर्शनाय असति चान्यस्मिन् साधौ दीक्षयेदन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564