________________
उद्देशक :- १०, मूलं - २६५, [ भा. ४६३० ]
५३३
बीउ लगो चेव अच्चंत वुच्चुयायइ ॥
वृ. अथ मत्स्यजलमूकस्य जलमध्ये इव भाषमाणस्य नास्ति शब्दः, द्वितीय एडमूक: एडकमिव वुच्छुयायते ।
भा. [४६२९]
मम्मणो पुण भासतो खलए अंतरंतरा । चिरेण नीति से वाया अविसुद्धा व भासते ॥
वृ. मन्मन: पुनर्भाषमाणो अन्तरंतरा स्खलित यदि वा तस्य भाषमाणस्य वाक् चिरेण तस्य निर्गच्छति अविशुद्धा वा । सम्प्रति वन्तजहंति द्वारमाह
भा. [४६३०]
दुविहेहि जङ्घदोसे विसुद्धं जो उ उज्जती । काया चत्ता भवे तेनं मासा चत्तारि भारिया ।।
वृ. द्विविधेन जड्डदोषेन विशुद्धं य उज्झति तेन कायाः षट्कायास्त्यक्ता भवेयुः न संरक्षितास्तथास्य प्रायश्चित्तं चत्वारो गुरुका मासाः । एतेन संभोजनद्वारं व्याख्यातम् ।
भा.[४६३१]
कहिए सद्दहिए चेव उवविंति परिग्गहे ।
मंडली उवत्तु इमे दोसा य अंतरा ॥
वृ. षट् जीवनिकाये कथिते श्रद्धिते च पतत्गृहे उयवेन्ति पतगृहे तत्र समुद्देशाप्यते इत्यर्थः । एतदनुपस्थापितो भवति तदां तं मण्डल्यां समुद्देशयेत् । अन्तरा पुनर्भेद्यमाने इमे वक्ष्यमाणा दोषास्ताने वाह
भा.[४६३२]
पायस्स विराधन अतिहीदट्ठूण उद्धगमनं वा । सेहस्स दुगुच्छा सवे दुदिट्ठधम्मत्ति ॥
वृ. उत्पाट्यतो नयत आनयतो नयतो वा पात्रस्य विराधना स्यात् । यदि वा अतिथीन् दृष्ट्वा तस्य वंति वमनं प्रवर्तते गमनत्वात्त एव प्रदेशात् कुर्यात् । शैक्षकस्य वा जुगुप्सा जनेन क्रियते यथा केनापि दोषेण दुष्ट एष ततः पृथग् भुङ्कते। सर्वान्वा कश्चित् जुगुप्सीत यथा पात्रमप्येवंभूतं भोजनात् बहिः कुर्वन्ति अहो दुष्टधर्माण इति । सम्प्रति भूमित्तिय विवेगो इति व्याख्यानार्थमाहभा. [४६३३] मूगलमुगो सरीरजड्डो य जो जायइ तुल्लो । जं वृत्तंति विवेगो भूमित्तिय ते न दिक्खिज्जा ॥
वृ. यदुक्तम् - भूमित्रिकस्य विवेक इति । तस्यायमर्थ: जलमूक एडमुकः शरीरजड्डुश्च । योऽतिस्थूलस्तानेतान् त्रीन् न दीक्षयेत् ।
भा. [ ४६३४ ] दुम्मेहमणतिसेसी न जाएती जो य करणतो जड्डो ।
ते दुन्निवि तेन न सो दिक्खेइ सिया सो अतिसेसी ॥
वृ.दुर्भेधसंयतश्च करणतो जड्डुस्तमनतिशेषी अनतिशायी न जानाति तेन कारणेन तौ द्वावपि स दीक्षयेत् । अथ स्यात्सौऽतिशेषी ततो न दीक्षयति ।
भा. [४६३५]
अहव न भासा जड्डुं जहाइति परं परागतं च्छउमो । इयरंपि देसहिंडग असतीए वावि ट्ठविज्जा ॥
वृ. अथवा भाषाजड्डत्ति दुर्मेधसं परं परागतं मातृपक्षपरं परागतं गुरुपक्षपरं परागतं च छद्यस्थो न त्यजति इतरमपि करणजड्डुं देशहिण्डकस्य देशदर्शनाय असति चान्यस्मिन् साधौ दीक्षयेदन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org