________________
५३४
व्यवहार - छेदसूत्रम् - २ - १० / २६५ विवेचयेत् न दीक्षयेत् दीक्षयन् वा परिष्ठापयेत् । अत्रैव मतान्तरं दुषयतिमासतुसानाएणं दुम्मेहतंपि केइ इच्छंति ।
भा. [४६३६ ]
तं न भवति पलिमंथो नयावि चर विना नाणं ॥
वृ. केचित्त माषतुषज्ञातेन दुमेधास्तमपि दीक्षितुमिच्छन्ति तन्न भवति यतो दुर्मेधसः पाठने स्वयं सूत्रार्थयोः पलिमन्थः न चापि तस्य ज्ञानं विना चरणं तत आत्मनः परस्य च केवलक्लेशान्न तद्दीक्षणमिति ॥
भा. [४६३७]
नातिथुल्लं न उज्झत्ति मेहावी जो अवोवडो । जलमुगमेलमुगं च परिठावेज्ज दोन्निवि ।
वृ. नातिस्थूलं नोज्झयन्तीत्यर्थः । यश्च मेधावी बोब्बडो भाषाजड्डुस्तपि नोज्झति । जलमूकं मेडकमूकं द्वावप्पेतौ परिष्ठापयेत् -
भा. [४६३८ ]
मुत्तूण करणजड्डुं परिवट्ठेति जाव सेस छम्मासा । एक्वेक्कं छम्मासो जस्स य दतुं विविचएया ।।
वृ. मुक्त्वा करणजड्डुं शेषं दुर्मेधसं भाषाजड्डुं यावत्षण्मासास्तावत् परिवर्तयन्ति अनुवर्तयन्ति । ततः परमन्यस्याचार्यस्य समर्प्यते । सोऽपि षण्मासान् परिवर्तयति तदनन्तरमन्यस्य सोऽपि षण्मासात्परमेकैकं तस्य षण्मासास्तत्र त्रयाणामाचार्याणां मध्ये यस्य समीपं संख्यां गृहीतवान् । यावन्तं दृष्टवा याचते ममैनं शिक्षां देहीति तस्य विवेचनं तस्य दानमित्यर्थः । तिन्हं आयरियाणं जोणं गाहेइ सीस तस्सेव ।
भा.[४६३९ ]
जइ एत्तिएण गाहित्तो न परिट्ठावए ताहे ॥
वृ. त्रयाणामाचार्याणां मध्ये यो ग्राहयति तस्यैव शिष्यः स दीयते । यदि एतावता आचार्यत्रिकेण परिपाट्य मिलित्वा ग्राहितो भवत्ति ततस्तदा न परिस्थाप्यते ।
भा. [४६४० ]
देंति य जंगमथेराण वावि अहवा वि दत्तूणं जो उ। भती मज्झं कज्जं दिज्जति तस्सेव सो ताहे ॥
वृ. अथवा अजङ्गमस्थविराणां स वैयावृत्यकरणाय दीयते यदि वा यस्तं दृष्ट्वा भणति - मम कार्यमेतेन तस्माद्दीयतामिति । ततस्तस्यैव दीयते
भा. [४६४१]
Jain Education International
जो पुण करणे जड्डो उक्कोसं तस्स होइ छम्मासा । कुलगणसंघनिवेयण एयं तु विहिं तहिं कुज्जा ।।
वृ. यः पुनः करणे जड्डुः तस्योत्कृष्टं परिपालनं भवति यावत् षण्मासाः । ततः परं कुलस्य गणस्य संघस्य वा निवेदनं क्रियते । स यत्करोति तत्प्रमाणमेतं विधिं कुर्यात् ।
T
मू. (२६६ )नो कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डूगं वा खुड्डियं वा उणट्ट वासजायं उवद्वावोत्तर वा संभुज्जित्तएवा ।
मू. (३६७ ) कप्पइ निग्गंथाणवा निग्गंथीण वा खुड्डूगं वा खुड्डियं वा साइरेगअट्ठवासजायं उवद्वावेत्त ए वा संभुञ्जित्तए वा । वृ. अस्य संबंधप्रतिपादनार्थमाहभा. [४६४२ ]
पवज्जा परियातो वुत्तो सेहो उ विज्जए जत्थ ।
For Private & Personal Use Only
www.jainelibrary.org