Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक :- १०, मूलं -२६५, [ भा. ४६१४]
भा. [४६१४]
सन्निस्सिदियघाए वि तन्नाणं नावरिज्जइ । वित्राणं न तत्थ सन्नीणं विज्जमाणे वि इंदिए ।
वृ. संज्ञिन इन्द्रियघातेऽपि न ज्ञानमुपहतेन्द्रियज्ञानं नाव्रियते । एतच्चाग्रे भावयिष्यते । असंज्ञिनां पुनर्विद्यमानेऽपीन्द्रिये विज्ञानं नास्ति । यथोक्तं प्राक् यथा चाग्रे वक्ष्ये । एतदेव भावयतिजो जाइ य जच्चधो वन्ने रूवे विकप्पसो ।
भा. [४६१५]
न ते वावरते तस्स वित्राणं तं तु चिट्ठइ ॥ पासत्तावि न याति विसेसं वएणमादिणं । बाला असन्निणो चेव विन्नाणाववरियम्मि उ ॥
५३१
भा. [४६१६ ]
वृ. यो नाम जायन्धः स्पष्टचक्षुर्वर्णान् रूपाणि च विकल्पशोऽनेकप्रकारं जानाति तस्य नेत्रेऽप्यावृते तत् विज्ञानं तिष्ठति अन्धी भूतोऽपि वर्णविशेषान् रूपाविशेषांश्च तथैव स्पर्शतो जानातीत्यर्थः । तथा बाला असंज्ञिनश्च पश्यन्तोऽपि विज्ञाने आवृते वर्णादीनां विशेषं न जानन्ति । तदेवमिन्द्रियोपघातेऽपि न विज्ञानोपघातो विज्ञानोपघातेऽपि नेन्द्रियोपघात इति विज्ञानेन्द्रिययोर्भेदस्तथैव तदावरणयोरपि भेद इति ज्ञानावरणं दशधा, सांप्रतमेकैकेन्द्रियहान्या यत् एकेन्द्रियत्वं पूर्वमुक्तं तद्भावयतिभा.[४६१७]
इंदिय उवधाएणं कमसो एगिंदि उव संवृत्तो । अनुवह बहुकरणे विसुज्झती उसहादीहिं ॥ अवविज्जए उवज्जिए य जह इंदिएहिं सो पुरिसो । एस उवमा पसत्था संसारीणिदिय विभागे ।
भा. [४६१८]
वृ. कोऽपि पुरुषः क्रमशः क्रमेणेन्द्रियाणां श्रोत्रादीनामुपघातेन एकेन्द्रिय एव संवृत्तः । तत्र चानुपहते उपकरणे उपकरणेन्द्रिये पुनरौषधादिभिर्विशुद्धयति सर्वस्पष्टेन्द्रियो भवति । तत्र यथा स पुरुष इन्द्रियैरपचीयते उपचीयते च । एषा उपमा संसारिणामिन्द्रियविभागे प्रशस्ता तथैव संसारिणोऽपि पञ्चेन्द्रियाभूत्वा चतुरिन्द्रियास्त्रीन्द्रिया द्वीन्द्रिया एकेन्द्रियाश्च परिणमंति, पुनद्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्च भवन्तीत्यर्थः ।
भा. [ ४६१९] परिणामतो जं भणियं जिनेहिं अह करणं न याणति । दिठंते परिणामेण परिवाडी उक्कमकंमाणं ॥
Jain Education International
वृ. अथ यदुक्तं जिनैः परिणामतः संसारिणामिन्द्रियविभागस्तत्र कारणं न जानाति । एवं तेनोक्ते दृष्टान्तेन परिणाममधिकृत्य क्वचिदुत्क्रमपरिपाटी वक्तव्या । एतदेव सविस्तरमाहचरिएण कप्पिएण व दिठंते न व तहा तयं अत्थ ।
भा. [४६२० ]
उवनेइ जहानुपरो पत्तियइ अजोग्गरूवम्मि ॥
वृ. चरितेन कल्पितेन वा दृष्टान्तेन यथा तं विवक्षितमर्थमुपनयति । यथा परे अयोग्यरूपमपि प्रत्येति ।
भा. [४६२१]
दिठतो परिणामे कहिज्जते उक्कमेण वि कयाइ ।
जह ऊ एगिंदीण वणसइ कत्थई पुव्वं ॥
वृ. दृष्टान्तान्परिणामयतीति परिणामस्तास्मिन् दृष्टान्तपरिणामके इत्यर्थः । कदाचिद्बोधो
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564