Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 541
________________ ५३८ व्यवहार-छेदसूत्रम्-२- १०/२७६ आगंतूण य बेंती संदिसह कि करेमित्ति ।। वृ.तेषामरुणोपपातादीनामध्ययनानां ये सदृशनामानः खल्वरुणादयो देवास्ते यदितान् प्रणिधायाध्ययनानि परावर्तन्ते तदा ते अञ्जलिमुकुलितहस्ता दशापिदिश उद्योगतयन्ति समागच्छन्ति समागत्य च किङ्करभूताः पर्युपासते; तथा नामानो वरुणाश्च गन्धोदकादिवर्षं वर्षन्ति । अरुणो गरुडाश्च बीजकं सुवर्णं ददतः प्रत्यासन्नमागत्य च ब्रूवते सन्दिशत किं कूर्मो वयमिति। मू.(२७७) तेरस वासपरियागस्स समणस्स निग्गंथस्स कप्पइ। उट्ठाणसुए समुट्ठाणसुए देविंदोववाए नागपरियावणियाए॥ . भा.[४६६०] तेरसवासे कप्पइ उट्ठाणसुए तहा समुट्ठाणे देविदं परियावण नागाण तहेव परियावणीया॥ वृ. त्रयोदशवर्षस्य कल्पते उत्थानश्रुतं तथा समुत्थानं श्रुतं देवेन्द्र परियापनिका नागानां तथैव परियापनिका नागपरियापनिका इत्यर्थः । साम्प्रतममीषामध्ययनानामतिशयमाहभा.[४६६१] परियट्टिज्जइ अहियं उट्ठाणसुयं तु तत्थ उठेइ । __ कुलगामदेसनामादी समुट्ठाणसुए निविस्सत्ति।। भा.[४६६२] देविंदा नागा विय परियाणीमुवेंति ते दोवी। चोद्दसवासुद्देसी महसुमिणभावणज्झयणं॥ वृ. यत्र प्रणिधय उत्थानश्रुतं परावर्त्यते तत्र कुलग्रामदेशादि उत्ताष्ठति उद्वसीभवतीत्यर्थः । ततः कार्ये निष्पन्ने समुत्थानश्रुते परावर्त्यमाने ते कुलग्रामदेशादयः स्वस्थीभूय पुनर्निविशन्ति;। देवेन्द्रपरियापनिकायां परावर्त्यमानायां देवेन्द्रा नागपरियापनिकायां नागाः समागच्छन्ति। मू.(२७८)चउदसपरियागस्ससमणस्सनिग्गंथस्सकप्पति सुमिणभावणा नामंअज्झयणमुद्दिसित्तए॥ वृ. चतुर्दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते महास्वपनभावनानामाध्ययनमुद्देष्टुं चोद्दसवासुद्दिसए इत्यादि भाष्यगाथोत्तरार्धं सुप्रतीतमधुनाध्ययनार्थमाहभा.[४६६३] इच्छंती सुसुमिणा बायाला चेव हुंति महासुमिणा। बायत्तरि सव्वसुमिणा वन्निज्जते फलं तेसिं।। वृ.अत्र महास्वप्नभावनाध्ययने त्रिंशत्सामान्यस्वप्नाः द्वाचत्वारिंशन्महास्वप्ना वर्ण्यन्ते फलं च तेषां वर्ण्यन्ते। मू.(२७९)पन्नरसवासपरियास्स समणस्सनिग्गंथस्स कप्पइ चारणभावणा नामज्झयणमुद्दिसित्तए॥ भा.[४६६४] पन्नरसे चारणभावणंति उद्दिसिए उ अज्झयणं । चारणलद्धी तहियं उपज्जंति तु अहियम्मि॥ वृ.पञ्चदशे पञ्चदशवर्षपर्यायस्य चारणभावेनत्यध्ययनमुद्दिश्यते। तस्य कोऽतिशय इत्याहचारणलब्धिः तस्मिन्नधीते उत्पद्यते येन वा तपसा कृता चारणलब्धिरुपजायते तदुपवर्ण्यते। मू. ( २८०) सोलसवासपरियायस्स समणस्स निग्गंथस्स कप्पइ ते अनिसग्गा नाम अज्झयणमुद्दिसित्तए। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564