Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 547
________________ ५४४ व्यवहार-छेदसूत्रम्-२-१०/२८५ देशक इव निर्दिष्टा विषमस्थानेषु तत्वमार्गस्य। विदुषामतिप्रशस्यो जयति श्री चूर्णिकारोऽसौ॥ विषयोऽपि व्यवहारो व्यधायि सुगमो गुरूपदेशेन। यदवादि तत्र पुण्यं तेन जनः स्यात्सुगतिभागी। दुर्बोधातपकष्ट, व्यपगमलब्धैकविमलकीर्तिभरः । टीकामिमामकार्षीत् मलयगिरि: पेशलवचोभिः ।। व्यवहारस्य भगवतो यथास्थितार्थप्रदर्शनदक्षं। विवरणमिदंसमापं श्रमणगणानाममृतभूतम्॥ जीयाद्वै सुगुरुः सदा मुनिवरो बोधिप्रदो मोहनो, हर्षोमे व्रतदायकः सुचरणः पन्यासभूषावृतः; माणिक्येन सुबोधशांतमनसा संशोधितं तेन यद्, ध्यातव्यं व्यवहारसूत्रमिदमानंदप्रदं मुक्तये।। उद्देशकः-१० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता व्यवहारसूत्रस्य (भद्रबाहुस्वामि रचिंता नियुक्ति-युक्तं ) संघदासगणि विरचितं भाष्यं __एवं मलयगिरि आचार्य विरचिता टीका परिसमाप्त। ३६ तृतीयंछेदसूत्रं "व्यवहारं" समाप्तम् | भाग:-२१ पीठिका एवं उद्देशकाः १, २, ३ भाग:-२२ उद्देशकाः ४-५-६-७-८-९-१० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564