________________
५४४
व्यवहार-छेदसूत्रम्-२-१०/२८५ देशक इव निर्दिष्टा विषमस्थानेषु तत्वमार्गस्य। विदुषामतिप्रशस्यो जयति श्री चूर्णिकारोऽसौ॥ विषयोऽपि व्यवहारो व्यधायि सुगमो गुरूपदेशेन।
यदवादि तत्र पुण्यं तेन जनः स्यात्सुगतिभागी। दुर्बोधातपकष्ट, व्यपगमलब्धैकविमलकीर्तिभरः । टीकामिमामकार्षीत् मलयगिरि: पेशलवचोभिः ।। व्यवहारस्य भगवतो यथास्थितार्थप्रदर्शनदक्षं। विवरणमिदंसमापं श्रमणगणानाममृतभूतम्॥ जीयाद्वै सुगुरुः सदा मुनिवरो बोधिप्रदो मोहनो, हर्षोमे व्रतदायकः सुचरणः पन्यासभूषावृतः; माणिक्येन सुबोधशांतमनसा संशोधितं तेन यद्, ध्यातव्यं व्यवहारसूत्रमिदमानंदप्रदं मुक्तये।।
उद्देशकः-१० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता व्यवहारसूत्रस्य (भद्रबाहुस्वामि रचिंता नियुक्ति-युक्तं ) संघदासगणि विरचितं भाष्यं
__एवं मलयगिरि आचार्य विरचिता टीका परिसमाप्त।
३६ तृतीयंछेदसूत्रं "व्यवहारं" समाप्तम् |
भाग:-२१ पीठिका एवं उद्देशकाः १, २, ३
भाग:-२२ उद्देशकाः ४-५-६-७-८-९-१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org