Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 540
________________ उद्देशकः-१०, मूलं-२७४, [ भा. ४६५२] ५३७ वृ. चतुश्चतुर्वर्षपर्यायस्य सूत्रकृतं पञ्चवर्षस्य कल्पव्यवहारावुपलक्षणमेतत् । दशाश्रुतस्कन्धश्चाविकृष्टपर्यायस्य स्थानं समवायश्च दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तिमुद्दिशति। किं कारणमेतावत् कालातिक्रमणे तत आहभा.[४६५३] चउवासो गाढमती न कुसमएहिं तु हीरए सो उ। पंचवरिसे उ जोग्गो अववायस्सत्ति तो देंति॥ भा.[४६५४] पंचण्हुवरि विगिट्ठो सुयथेरा जेण तेन उ विगिट्ठो। ___ठाणं महिड्डयंति य तेनं दसवासपरियाए ।। वृ.सूत्रकृताङ्गेत्रयाणां त्रिषष्ट्यधिकानां पाषण्डिकशातानां दृष्टयः प्ररूप्यन्ते ततो हीनपर्यायो मतिभेदेन मिथ्यात्वं यायात्। चतुर्वर्षपर्यायस्य धर्मेऽवगाढमति र्भवति ततः कुसमयै पहियते तेन चतुर्वर्षपर्यायस्य तदुद्देष्टुमनुज्ञातं तथा पञ्चवर्षोपवादस्य योग्य इति कृत्वा पञ्चवर्षस्य दशकल्पव्यवहारान् ददति । तथा पञ्चानां वर्षाणामुपरि पर्यायो विकृष्ट उच्यते तेन कारणेन स्थाने समवाये नवाधीतेन श्रुतस्थविरा भवन्ति तेन कारणेन तदुद्देशनं प्रति विकृष्टपर्यायो गृहीतस्तथा स्थानं समवायश्च महर्धिकं प्रायेण द्वादशानामप्यङ्गानां तेन सूचनादिति तेन तत्परिकर्मितमतौ दशवर्षपर्याये व्याख्याप्रज्ञप्तिरुद्दिश्यते। मू.(२७५)एक्कारसवासपरियागस्स समणस्स निग्गंस्स कप्पइ खुडिया विमानपविभत्ति महल्लिया विमानपवित्ती अंगचूलिया वंगचूलिया विवाहचूलिया नामं अज्झयणमुद्दिसित्तए। वृ.अस्य व्याख्या - भा.[४६५५] एक्कारस वासस्स खुड्डीया महल्ली विमाणपविभत्ती। __कप्पइ य अंगवंगे विवाह चेव चलीओ। भा.[४६५६] अंगाणमंगचूली महकप्पसुयस्स वग्गचूलीओ। विवाहचूलिया पुण पुत्रत्तीए मुनेयवा।।। वृ. एकादशवर्षस्य क्षुल्लिकाविमानप्रविभक्तिर्यत्र कल्पेषु विमानानि वर्ण्यन्ते । महतीविमानप्रविभक्तिर्यत्र विमानान्येव विस्तरेणाभिधीयन्ते। अङ्गानामुपासकदशाप्रभृतीनां पञ्चानां चूलिका निरावलिका अङ्गचूलिका महाकल्पश्रुतस्य चूलिका, वर्गचूलिका व्याख्या पुनः प्रज्ञप्तेर्व्याख्याप्रज्ञप्ते चूलिकामंतव्या। मू.( २७६ ) बारसवासपरियागस्स समणस्सनिग्गंथस्स कप्पइ।अरुणोववाए गरुलोववाए ववरुणोवाए वेसमणोववाए वेलंधरोववाए नामअज्झयणं उद्दिसिउं। भा.[४६५७] बारसवासे अरुणोववाय वरुणो य गरुल वेलंधरो। वेसमनुववाए य तहाय ते कप्पइ उद्दिसिउं।। वृ.द्वादशवर्षपर्यायस्य अरुणोपपातो वरुणोपपातो गरुडोपपातो वेलंधरोपपातो वैश्रमणोपपातश्च । एतानि पञ्चाध्ययनानि उद्देष्टुं कल्पन्ते। भा.[४६५८] तेसिं सिरिनामा खलु परियटुंति एंति देवा उ। अंजलि मउलिय हत्था नज्जावेत्ता दसदिसा उ॥ भा.[४६५९] नागावरुणो वासं अरुणा गरुला य वीयगं देंति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564