Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 539
________________ व्यवहार-छेदसूत्रम्-२- १०/२६८ जायस्स आयारपकप्पे नाम अज्झयणे उद्दिसित्तए। मू.( २६९)कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगस्स खुड्डियाए वा वञ्जणजायस्स आयारपकप्पे नाम अज्झयणे उद्दिसित्तए॥ भा.[४६४९] लेहट्ठट्ठमचरिमे उवठामो पसंगओ। उद्देसो सेससुत्तंपि सुत्तस्सेव उवक्कमो।। वृ.रेखास्थं परिपूर्णमष्टमं वर्ष यस्य से रेखास्थाष्टवर्षस्तस्मिन् प्रमत्तसूत्रेणोपस्थापनाज्ञानातत्तो मा तत्प्रसङ्गत्तः शेषसूत्रमप्युद्दिशेदिती सूत्रस्याधिकृतस्य एष उपक्रम: सम्बन्धः। सूत्रस्य व्याख्या न कल्पते निर्ग्रन्थानांवा क्षुल्लकस्य वा क्षुल्लिकावा वा अव्यञ्जनजातस्य नव्यञ्जनान्युपस्थारोमाणि जातानि यस्य स तथा तस्य आचारप्रकल्पो नामाध्ययनं निशीथापरपर्यायमुद्देष्टं । भा.[४६५०] अहिअट्ठामवरिसस्स विओरवि पढितेन उकप्पा। देंति अवंजणजातस्स वंजणाणं परूवणा।। भा.[४६५१] जहा चरित्तं धारेउ ऊणठो वज्ज पच्चको। तहावि वुक्कं वुड्डी उअववायस्स नो सहू॥ वृ.अधिकाष्ठवर्षस्यास्य पठितेऽप्यचचारे अव्यञ्जनजातस्य अत्र व्यञ्जनानां प्ररूपणा कर्तव्या। सा च सूत्रव्याख्यायां कृता, न तु नैव सूरयः प्रकल्पमाचारप्रकल्पं नामाध्ययनं ददति । कुत इत्याह-जहेत्यादि यथाऊनाष्ठा ऊनाष्टवर्षश्चारित्रं धारयितुमप्रत्यलोऽयमर्थः। तथा अजातव्यंजनतया अपक्वबुद्धिरपरिपाका या बुद्धिरपवादस्य धारणे न ददति; तथा कल्पते निर्ग्रन्थानाकनिर्ग्रन्थीनां वा क्षुल्लकस्य वा क्षुल्लिकायावाव्यञ्जनजातस्य आचारप्रकल्पोनामाध्ययनमुद्देष्टुं अथस्तोककालाद् दीक्षितश्चापि जातव्यञ्जनस्य दीयते न किंवा नेत्यतआह मू.(२७० )तिवासपरियायस्स समणस्सनिग्गंथस्स कप्पइ आयारपकप्प नामं अज्झयणे उद्दिसित्तए । वृ.जातव्यंजनस्यापित्रिवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते आचारप्रकल्पो नामाध्ययनमुद्देष्टुं यदि पुनस्त्रयाणां वर्षाणां आरत उद्दिशति ततस्तस्य प्रायश्चित्तं चत्वारो गुरुकाः। त्रिवर्षपर्यायस्याप्यपरिणामकस्यातिपरिणामकस्य चोद्दिशतश्चतुर्गुरुकं। मू.(२७१)चउवासपरियागस्ससमणस्सनिग्गंथस्स कप्पइ सुयगडे नामंअंगे उद्दिसित्तए। - मू. ( २७२) पंचवासपरियागस्स समणस्स निग्गंस्स कप्पति दसाकप्पववहारोओदिसित्ताएवि॥ मू.( २७३ )अट्ठवासपरियागस्स समणस्स निग्गंस्थ कप्पति ठाणसमवाए उद्दिसित्तए। मू. ( २७४ )दसवासपरियागस्स समणस्सनिग्गंस्स कप्पति विवाहे नामं अंग उद्दिसित्तए। वृ. चतुर्वर्षपर्यायस्य श्रमणनिर्ग्रन्थस्य कल्पते सूत्रकृतं नामाङ्गमुद्देष्टुं पञ्चवर्षपर्यायस्य दशकल्पस्य व्यवहारा विकृष्टो नाम षड्भ्य आरभ्य नववर्षाणि यावत् तत्पर्यायस्य स्थानं समवायस्य दशवर्षपर्यायस्यव्याख्याप्रज्ञप्तिः। पञ्चममङ्गमेतदेव सहेतुकं वक्तुकामो भाष्यकृदाहभा.[४६५२] चउवासे सुयगडं कप्पववहार पंचवासस्स। विगट्ठ ठाणस्स समवातो दसवरिसविवाहपन्नत्ती।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564