________________
उद्देशक :- १०, मूलं -२६५, [ भा. ४६१४]
भा. [४६१४]
सन्निस्सिदियघाए वि तन्नाणं नावरिज्जइ । वित्राणं न तत्थ सन्नीणं विज्जमाणे वि इंदिए ।
वृ. संज्ञिन इन्द्रियघातेऽपि न ज्ञानमुपहतेन्द्रियज्ञानं नाव्रियते । एतच्चाग्रे भावयिष्यते । असंज्ञिनां पुनर्विद्यमानेऽपीन्द्रिये विज्ञानं नास्ति । यथोक्तं प्राक् यथा चाग्रे वक्ष्ये । एतदेव भावयतिजो जाइ य जच्चधो वन्ने रूवे विकप्पसो ।
भा. [४६१५]
न ते वावरते तस्स वित्राणं तं तु चिट्ठइ ॥ पासत्तावि न याति विसेसं वएणमादिणं । बाला असन्निणो चेव विन्नाणाववरियम्मि उ ॥
५३१
भा. [४६१६ ]
वृ. यो नाम जायन्धः स्पष्टचक्षुर्वर्णान् रूपाणि च विकल्पशोऽनेकप्रकारं जानाति तस्य नेत्रेऽप्यावृते तत् विज्ञानं तिष्ठति अन्धी भूतोऽपि वर्णविशेषान् रूपाविशेषांश्च तथैव स्पर्शतो जानातीत्यर्थः । तथा बाला असंज्ञिनश्च पश्यन्तोऽपि विज्ञाने आवृते वर्णादीनां विशेषं न जानन्ति । तदेवमिन्द्रियोपघातेऽपि न विज्ञानोपघातो विज्ञानोपघातेऽपि नेन्द्रियोपघात इति विज्ञानेन्द्रिययोर्भेदस्तथैव तदावरणयोरपि भेद इति ज्ञानावरणं दशधा, सांप्रतमेकैकेन्द्रियहान्या यत् एकेन्द्रियत्वं पूर्वमुक्तं तद्भावयतिभा.[४६१७]
इंदिय उवधाएणं कमसो एगिंदि उव संवृत्तो । अनुवह बहुकरणे विसुज्झती उसहादीहिं ॥ अवविज्जए उवज्जिए य जह इंदिएहिं सो पुरिसो । एस उवमा पसत्था संसारीणिदिय विभागे ।
भा. [४६१८]
वृ. कोऽपि पुरुषः क्रमशः क्रमेणेन्द्रियाणां श्रोत्रादीनामुपघातेन एकेन्द्रिय एव संवृत्तः । तत्र चानुपहते उपकरणे उपकरणेन्द्रिये पुनरौषधादिभिर्विशुद्धयति सर्वस्पष्टेन्द्रियो भवति । तत्र यथा स पुरुष इन्द्रियैरपचीयते उपचीयते च । एषा उपमा संसारिणामिन्द्रियविभागे प्रशस्ता तथैव संसारिणोऽपि पञ्चेन्द्रियाभूत्वा चतुरिन्द्रियास्त्रीन्द्रिया द्वीन्द्रिया एकेन्द्रियाश्च परिणमंति, पुनद्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्च भवन्तीत्यर्थः ।
भा. [ ४६१९] परिणामतो जं भणियं जिनेहिं अह करणं न याणति । दिठंते परिणामेण परिवाडी उक्कमकंमाणं ॥
Jain Education International
वृ. अथ यदुक्तं जिनैः परिणामतः संसारिणामिन्द्रियविभागस्तत्र कारणं न जानाति । एवं तेनोक्ते दृष्टान्तेन परिणाममधिकृत्य क्वचिदुत्क्रमपरिपाटी वक्तव्या । एतदेव सविस्तरमाहचरिएण कप्पिएण व दिठंते न व तहा तयं अत्थ ।
भा. [४६२० ]
उवनेइ जहानुपरो पत्तियइ अजोग्गरूवम्मि ॥
वृ. चरितेन कल्पितेन वा दृष्टान्तेन यथा तं विवक्षितमर्थमुपनयति । यथा परे अयोग्यरूपमपि प्रत्येति ।
भा. [४६२१]
दिठतो परिणामे कहिज्जते उक्कमेण वि कयाइ ।
जह ऊ एगिंदीण वणसइ कत्थई पुव्वं ॥
वृ. दृष्टान्तान्परिणामयतीति परिणामस्तास्मिन् दृष्टान्तपरिणामके इत्यर्थः । कदाचिद्बोधो
For Private & Personal Use Only
www.jainelibrary.org