Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 523
________________ ५२० व्यवहार-छेदसूत्रम्-२- १०/२५२ मा य हु तहुज्जमत्ते कुणमाणं एस संबंधो॥ वृ. पञ्चविधव्यवहारकोविदात्मा तदर्थे व्यवहार्थे योये न मनोवाकायान् प्रमादयति नव्यवहारविषये प्रमादमाचरतीति भावः । मा च हु निश्चितं तस्मिन् व्यवहारे उद्यच्छति उद्यम कुर्वति मानमहंकारं कार्षीदति ज्ञापयत्येवमादीनि सूत्राणि । एष पुरुषजातसूत्राणां सम्बन्धः । . भा.[४५५१] पुव्वुत्ता व पुरिसजाया अत्थतो न वि गंथउ। तेसिं परूवणत्थं तदिदं सुत्तमागयं ।। वृ.वा शब्दः प्रकारान्तरद्योतने अथवा अनेन व्यवहारेण सूत्रेण अर्थतः पुरुषजाता उक्ताः सूचिता न वै ग्रन्थत उक्ता तेषां प्ररूपणार्थं तादिदं सूत्रं पुरुषजातसूत्रमागतम्। अस्याक्षरगमनिका तु प्रतीता। विस्तरार्थं भाष्यकृदाहभा.[४५५२] पुरिसज्जाया चउरो वि भासियव्वा उ आनुपुव्वीए। अत्थकरे मानकरे उभयकरे नोभयकरे य॥ वृ. अधिकृतभङ्गसूचिताश्चत्वारः पुरुषा इमे आनुपूर्व्या परिपाट्य विभाषितव्यास्तद्यथाप्रथमभङ्गेऽर्थकरो, द्वितीयभङ्गे मानकरः, तृतीय उभयकरश्चतुर्थे नोभयकर: चतुष्टयं । भा.[४५५३] पडमतइया एत्थं तु सफला निष्फला दुवे इयरे। दिटुंतो सगतेना सेवता अनेरायाणं॥ वृ. अत्र एषु चतुर्पु पुरुषेषु मध्ये प्रथमतृतीयौ सफलावितरौ द्वितीयचतुर्थौ निष्फलावेषु चतुर्ध्वपि दृष्टान्तोऽन्यराजानां सेवमाना: शकस्तेनास्तमेव दृष्टान्तमभिधित्सुराहभा.[४५५४] उज्जेनी सगरायं नीयागव्वा न सुट्ट सेवेति । वित्तियदानं चोज्जं निवेसया अननिवे सेवा। भा.[४५५५] धावयपुरतो तह मग्गतो य सेवइ य आसनं नीयं । भूमियंपि य निसीयइ । इंगियकारी उ पढमो । भा.[४५५६] चिक्खल्ले अत्रया पुरतो उगतो से एगो नवरि सव्वतो। तुट्टेण तहा रन्ना विती उ सुपुक्खला दिन्ना॥ वृ. यदा कालिकाचार्येण शका आनीतास्तदा उज्जयिन्यां नगर्यां शको राजा जातः । तस्य निजकात्मीया एकेऽस्माकं जात्या सदृश इति गर्वात्तं राजानं न सुष्ठ सेवन्ते। ततो राजा तेषां वृत्ति नादात्। अवृत्तिकाश्चते चौर्यं कर्तुं प्रवृत्ताः। ततो राज्ञा बहुभिर्जनैर्विज्ञप्तेन निर्विषयाः कृताः ततस्तै र्देशान्तरंगत्वा अन्यस्य नृपस्य सेवा कर्तुमारब्धा। तत्रैक: पुरुषो राज्ञो गच्छतो आगच्छतश्च पुरतो धावति तथा मार्ग तशश्च कदाचित्त धावति राज्ञः चोर्ध्वस्थितस्योपविष्टस्य वा पुरतः स्थितः सेवते यद्यपि चोपविष्टः सन (ते) राजानुजानाति । तथापि स नीचमासनमाश्रयते । कदाचिच्च राज्ञः पुरतो भूमावपि निषीदति राज्ञश्चैङ्गित ज्ञात्वाऽनाज्ञप्तोपि विवक्षितप्रयोजनकारी अन्यदा च राजा पानीयस्य कर्दमस्य मध्येन धावितः शेषश्च भूयान् लोको निःकर्दमप्रदेशेन गन्तुं प्रवृत्तः स पुनः शकपुरुषोऽश्वस्वाग्रतः पानीयेन कर्दमेन च सेव्यमान एकः सेतस्य पुरतो धावति ततस्तस्य राज्ञा तृष्टेन सुपुष्फला अतिप्रभूता वृत्तिर्दत्ता। भा.[४५५७] बितिओ न करे अटुं मानं च करेइ जाइकुलमानी। www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564