Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 528
________________ उद्देशकः-१०, मूलं-२५८, [ भा. ४५७९ ] ___५२५ भा.[४५७९] सातिसयं इयरं वा अन्नगणे ते न देयमज्झयणं । पूइगणसंद्वितितो करेति सच्छंदतो केइ॥ भा.[४५८०] देंतो दाता पढमो बितितो भंगो न कस्स इवि दंते, जो पुन अपत्त दायी, तइओ भंगो पडिच्छए वा जो देंति ।। भा.[४५८१] उभयमवलंबमानं कामं तु तगंपि पुज्जामो। सातिसयं देवेंदोपपातिकादि इतरद्धा॥ वृ. महाकल्पश्रुतमन्यद्वाध्ययनमन्यगणसक्तस्य न दातव्यमिति एवं प्रकारा गणसंस्थितिः स्वच्छन्दं तीर्थकरानुपदेशेन कुर्वन्ति । तत्रैवं गणसंस्थितौ कृतायां योऽन्यगणसक्तेऽपि पात्रे महाकल्पश्रुतादिकमध्ययनं ददाति तेन गणसंस्थितिस्त्यक्ता न धर्मस्तीर्थकरोपदेशेन वर्तमानत्वात्। एष हि भगवतां तीर्थकृतामुपदेश: सर्वस्यापि पात्रस्याविशेषेण दातव्या। यस्तु गणसंस्थितौ कृतायां न कस्यापि परगणसक्तस्य ददाति स द्वितीयः अपात्रस्य ददाति तं प्राप्य तृतीयो भङ्गः। तेन गणस्थितेस्तीर्थकराज्ञाखण्डनतो धर्मस्य च त्यक्तवात् । यस्त्वन्यथा व्यवच्छेदं पश्यन् मेधावी प्रवचनोपग्रहकरो भविष्यतीत्यादिगुणसमन्वितं प्रतीच्छिकमुपलभ्य तस्य स्वयमेवं निजं दिग्बन्धं कृत्वा सातिशयन्यद्वाध्ययनंददाति। तमप्यास्तां प्रथमभङ्गवतिनमित्यपि शब्दार्थः । उभयं गणसंस्थितिधर्मं चावलम्बमानं पूजयामः । एष चतुर्थपुरुषः। मू.( २५९)चत्तारि पुरिसज्जाया पन्नत्ता। तंजहा-पियधम्म नाम एगे नो दढधम्मे नोपियधम्मे दढधम्मे नाम एगे पियधम्मे विदढधम्मे वि, एगे नो पियधम्मे नो दढधम्मे। वृ.अस्य सम्बन्धमाहभा.[४५८२] धम्मो न जहियव्वो गणसंट्ठितिमिच्छतो पंससामो। जस्स पिओ सो धम्मो सो न जहति तस्सिमो जोग्गो।। वृ.अनन्तरसूत्रे इदमुक्तम्-गणसंट्ठिति नामेगे जहति नो धम्मं । तत्र यस्य प्रियो धर्मः । स एवं चिन्तयति धर्मो न त्यक्तव्यो गणसंस्थितिमत्र न प्रशंसामः एवं चिन्तयित्वा धर्मं न जहाति एष तस्य प्रियधर्मसूत्रस्य योगः। सम्प्रति प्रियधर्मादिव्याख्यानार्थमाहभा.[४५८३] वेयावच्चेण मुनी उवचिट्ठइ संगहेण पियधम्मो॥ उवचिट्ठइ दढधम्मो सव्वेसि निरतिरायो य॥ वृ.प्रियधर्मा मुनिर्यावत् द्रव्यत आहारादिना भावतो वाचनादि येन संगृह्यते तावत् वैयावृत्त्येन तस्योपतिष्ठते। नान्यदा अन्यस्य वा दढधर्मः। सर्वेषामविशेषेण वैयावृत्त्येनोपतिष्ठते तावत्सर्वत्र निरतिचारः । सम्प्रति भङ्गयोजनामाहभा.[४५८४] दसविहवेयावच्चे अन्नयरे खिप्पमुज्जमं कुणइ। अच्चंतमनिव्वाही धिति विरय किसे पढमभंगो॥ वृ.यो दशविधस्य वैयावत्यस्य वक्ष्यमानस्यान्तरस्मिन् वैयावृत्ये प्रियधर्मतया क्षिप्रमुद्यमं करोति, केवलमदृढधर्मतया अत्यन्तमनिर्वाही तस्मिन् धृतिवीर्यकृशे प्रथमभङ्ग। भा.[४५८५] दुक्खेन उगाहिज्जइ बिइओ गहियं ते नेइ जा तीरं । ___ उभयतो कल्लाणो तइतो चरितो चरिमो अपरिकुट्ठो। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564