________________
उद्देशकः-१०, मूलं-२५८, [ भा. ४५७९ ]
___५२५ भा.[४५७९] सातिसयं इयरं वा अन्नगणे ते न देयमज्झयणं ।
पूइगणसंद्वितितो करेति सच्छंदतो केइ॥ भा.[४५८०] देंतो दाता पढमो बितितो भंगो न कस्स इवि दंते,
जो पुन अपत्त दायी, तइओ भंगो पडिच्छए वा जो देंति ।। भा.[४५८१] उभयमवलंबमानं कामं तु तगंपि पुज्जामो।
सातिसयं देवेंदोपपातिकादि इतरद्धा॥ वृ. महाकल्पश्रुतमन्यद्वाध्ययनमन्यगणसक्तस्य न दातव्यमिति एवं प्रकारा गणसंस्थितिः स्वच्छन्दं तीर्थकरानुपदेशेन कुर्वन्ति । तत्रैवं गणसंस्थितौ कृतायां योऽन्यगणसक्तेऽपि पात्रे महाकल्पश्रुतादिकमध्ययनं ददाति तेन गणसंस्थितिस्त्यक्ता न धर्मस्तीर्थकरोपदेशेन वर्तमानत्वात्। एष हि भगवतां तीर्थकृतामुपदेश: सर्वस्यापि पात्रस्याविशेषेण दातव्या। यस्तु गणसंस्थितौ कृतायां न कस्यापि परगणसक्तस्य ददाति स द्वितीयः अपात्रस्य ददाति तं प्राप्य तृतीयो भङ्गः। तेन गणस्थितेस्तीर्थकराज्ञाखण्डनतो धर्मस्य च त्यक्तवात् । यस्त्वन्यथा व्यवच्छेदं पश्यन् मेधावी प्रवचनोपग्रहकरो भविष्यतीत्यादिगुणसमन्वितं प्रतीच्छिकमुपलभ्य तस्य स्वयमेवं निजं दिग्बन्धं कृत्वा सातिशयन्यद्वाध्ययनंददाति। तमप्यास्तां प्रथमभङ्गवतिनमित्यपि शब्दार्थः । उभयं गणसंस्थितिधर्मं चावलम्बमानं पूजयामः । एष चतुर्थपुरुषः।
मू.( २५९)चत्तारि पुरिसज्जाया पन्नत्ता। तंजहा-पियधम्म नाम एगे नो दढधम्मे नोपियधम्मे दढधम्मे नाम एगे पियधम्मे विदढधम्मे वि, एगे नो पियधम्मे नो दढधम्मे।
वृ.अस्य सम्बन्धमाहभा.[४५८२] धम्मो न जहियव्वो गणसंट्ठितिमिच्छतो पंससामो।
जस्स पिओ सो धम्मो सो न जहति तस्सिमो जोग्गो।। वृ.अनन्तरसूत्रे इदमुक्तम्-गणसंट्ठिति नामेगे जहति नो धम्मं । तत्र यस्य प्रियो धर्मः । स एवं चिन्तयति धर्मो न त्यक्तव्यो गणसंस्थितिमत्र न प्रशंसामः एवं चिन्तयित्वा धर्मं न जहाति एष तस्य प्रियधर्मसूत्रस्य योगः। सम्प्रति प्रियधर्मादिव्याख्यानार्थमाहभा.[४५८३] वेयावच्चेण मुनी उवचिट्ठइ संगहेण पियधम्मो॥
उवचिट्ठइ दढधम्मो सव्वेसि निरतिरायो य॥ वृ.प्रियधर्मा मुनिर्यावत् द्रव्यत आहारादिना भावतो वाचनादि येन संगृह्यते तावत् वैयावृत्त्येन तस्योपतिष्ठते। नान्यदा अन्यस्य वा दढधर्मः। सर्वेषामविशेषेण वैयावृत्त्येनोपतिष्ठते तावत्सर्वत्र निरतिचारः । सम्प्रति भङ्गयोजनामाहभा.[४५८४] दसविहवेयावच्चे अन्नयरे खिप्पमुज्जमं कुणइ।
अच्चंतमनिव्वाही धिति विरय किसे पढमभंगो॥ वृ.यो दशविधस्य वैयावत्यस्य वक्ष्यमानस्यान्तरस्मिन् वैयावृत्ये प्रियधर्मतया क्षिप्रमुद्यमं करोति, केवलमदृढधर्मतया अत्यन्तमनिर्वाही तस्मिन् धृतिवीर्यकृशे प्रथमभङ्ग। भा.[४५८५] दुक्खेन उगाहिज्जइ बिइओ गहियं ते नेइ जा तीरं ।
___ उभयतो कल्लाणो तइतो चरितो चरिमो अपरिकुट्ठो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org