________________
५२४
व्यवहार-छेदसूत्रम्-२- १०/२५७ भा.[४५७४] हेटानंतरसुत्ते गणसोही एस सुत्तसंबंधो।
सोहत्ति व धम्मोत्ति व एगटुं सो दुहा होइ ।। वृ.अधस्तनेऽनन्तरसूत्रे गणस्य शोधिरुक्ता । शोधिरिति वा धर्मो इति वा एकार्थः । स च धर्मो द्विधा भवति रूपतो भावतश्च। तत्र तत्प्रतिपादनार्थमिदं सूत्रमित्येष सूत्रसम्बन्धः। भा.[४५७५] रूवं होति सलिंगं धम्मो नाणादियं तियं होइ।
रूवेण य धम्मेण य जढमजढे भंगचत्तारि॥ वृ. रूपं नाम भवति स्वलिंगं रजोहरणादिधर्मो ज्ञानादिकं त्रिकं रूपेण च त्यक्तेऽत्यक्ते च भंगाश्चत्वारः । तेन सूत्रपाठसिद्धा एव तेषां विषयभागमाहभा.[४५७६] रूवजढमन्नलिंगे धम्मजढे खलु तहा सलिंगम्मि।
उभयजढो गिहिलिंगे दुहितो सहिओ लिंगेन ।। व.रूपं त्यक्तं येन स धर्मस्वरूपत्यक्तः सुखादिदर्शनात्पाक्षिकः त्यक्तस्य परनिपातः। सोऽन्यस्य लिङ्गे द्रष्टव्यः । इयमत्र भावनाभावतो ज्ञानादित्रिकसमन्वितः कारणवशेनान्यलिङ्गं गृहलिङ्ग वा यः प्रतिपद्यते । अत्र निदर्शनं यथा-कोऽपि राजा महामिथ्यादृष्टि स्तिकवादी वावदूक: पण्डिताऽभिमानी दर्शनिभिः सह वादंदत्वा तद्भुद्धिमुपजीव्य दर्शनिनो हीलयति। अन्यदा साधूनुपद्रावयितुं प्रवृत्तो मया सह वादो दीयतां । तत्रैकः साधुर्वादलब्धिसम्पन्नः खचरलब्धिमानभूत् सङ्घस्यापभ्राजनेति गृहिलिङ्गमन्यलिगंवा कृत्वा राज्ञः समीपे वादेनोपस्थितः प्रवृत्तो द्वयोरपि वादः। तत्र राजाऽल्पशक्तिकत्वात् स्वपक्षं निर्वाहयितुमशक्नुवन हीलनां तस्य कृतवान्। ततः स वाददर्पस्फेटनाय तस्य राज्ञो मूर्धानं पदेनाक्रम्याकाशेन वायुरिव पलायित्वा। स्वस्थानं गतः एतदेवाहभा.[४५७७] तस्स पंडियमानस्स बुद्धिलस्स दुरप्पणो।
मुद्धं पाएण अकम्म वादी वाउरिवागतो।। वृ.तस्य नास्तिकवादिनो राज्ञः पण्डितमानिनो बुद्धिः परस्य बुद्धिं लात्युपजीवति इति बुद्धिलः तस्य दुरात्मनो मूर्धानं पादेनाक्रम्य वादी वायुरिव पलायित्वा स्वस्थानमागतः । एष प्रथमपुरुषो द्वितीयो धर्मत्यक्तो नरूपत्यक्त इत्येवं रूपः खलु स्वलिङ्गे सति प्रतिपत्तव्यः । स च पार्श्वस्थादीनामन्यतमो निष्कारणप्रतिसेवी अवधावितुकामो वा वेदितव्यः । तस्य भावतस्त्यक्तधर्मत्वात्स्वलिङ्गस्य च धारणादिति। उभयजढो गिहिलिङ्गेइति उभयत्यक्तो मिथ्यादृष्टिहिलिङ्गेवर्तमान उभयसहितः स्वलिङ्गेन सहितो ज्ञानादित्रिकोपेतः।
मू.(२५८)चत्तारिपुरिसज्जाया पन्नत्ता तं जहा-गणसंट्ठिति नामेगे जहति नो धम्म, एगे धम्मं जहति, नो गणसंहिति। एगे धम्मपि जहति गणसंद्विति पिएगे नो धम्मं जहति नो गणसंद्विति। भा.[४५७८] गणसंट्ठिति धम्मे या चउरो भंगा हवंति नायव्वा।
गणसंट्ठिति असिस्से महकप्पसुयं न दायव्वं। वृ. पूर्वप्रकारेण गणसंस्थितौ धर्मे च भङ्गाश्चत्वारो भवन्ति ज्ञातव्यास्ते च तत्र पाठसिद्धा एव गणसंस्थिति म गणस्य मर्यादा यथा अशिष्येऽयोग्ये शिष्ये महाकल्पश्रुतं नदातव्यम्। सम्प्रति चतुर्णामपि भङ्गाना विषयविभागमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org