________________
५२६
व्यवहार-छेदसूत्रम्-२- १०/२५९ वृ. द्वितीयस्तुनो प्रियधर्मत्वात् दुःखेन महता कष्टेन प्रथमतो वैयावृत्यं ग्राह्यते । गृहीतं तु यावत् प्रतिज्ञायास्तीरं तावत्रयति, उभयत: कल्याणस्तृतीयः, चरमे न प्रियधर्मो नापि दृढधर्म इत्येवं रूपो गच्छे प्रतिकुष्टो निराकृतः। __ मू. ( २६०) चत्तारि आयरिया पन्नत्ता,तं जहा-पव्वायणायरिए एगे नामं नो उवट्ठावण आयरिए, उवट्ठावणायरिए नामंएगे नो पव्वावणायरिए। एगे पव्वायणायरिएवि उवठावणायरिएवि। एगे नो पव्वायणायरिए नो उवट्ठायणायरिए धम्मायरिए।
वृ.अस्य सम्बन्धमाहभा.[४५८६] अदढापियधम्मानं तव्विवरीए करेंति आयरिए।
तेसि विहाणंमि इमं कमेण सुत्तं समुदिटुंतु॥ वृ.अदृढधर्माणामप्रियधर्माणं चानुशासनाय स्थविराधाचार्या व्याख्यानार्थमाहभा.[४५८७] पव्ववण उट्ठावण उभय नोभयमिति चउत्थो।
अत्तट्ठ परट्ठा वा पव्वावणा केवला पढमे॥ भा.[४५८८] एमेव य बितितो वी कवलमत्तं उवठवे सो उ।
__ तइउ पुन उभयं पीयत्तठ परट्ठ वा कुण॥ भा.[४५८९] जो पुन नो भयकारी सो कम्हा भवति आयरियो उ।
भण्णति धम्मायरितो सो पुन गहितो वसमाने वा।। वृ.प्रथमे प्रव्राजनाचार्यः द्वितीये द्वितीयभंगेन सूचितः उपस्थापनाचार्यः तृतीयभंगसूचित उभयः, प्रव्राजनोपस्थापनाचार्यः तत्र प्रथमस्यात्मार्थस्य पारर्थस्य केवला प्रव्राजना किमुक्तं भवति आत्मनिमित्ते परनिमित्ते वा य: केवलं प्रव्राजयति, सप्रथम प्रव्राजनाचार्य एवमेवानेनैव प्रकारेण द्वितीय: स केवलं मात्रं उपस्थापयति, यः प्रवाजितस्य सत उपस्थापनामात्रं करोति स द्वितीय इत्यर्थः,। तृतीयः पुनरपि प्रव्राजनमुपस्थापनं वात्मार्थं परार्थंवा करोति, य: पुन!भयकारी स चतुर्थः । अथ स कस्माद्भवत्याचार्यः उभयविकलत्वात् । सूरिराह-भण्यते स धर्माचार्यो धर्मदेशकत्वात् स पुनर्गृही श्रमणो वा वेदितव्यः। एवं च यत्राचार्यास्तथाहभा.[४५९०] धम्मायरि पव्वायण तहय उठावणा गुरूतइओ।
कोइ तिहिं संपन्नो दोहिं वि एक्केकएण वा॥ व.प्रथमो धर्माचार्यो यस्तत्प्रथमतया धर्मं ग्राहयति। द्वितीयः प्रव्राजनाचार्यो यः प्रव्राजयति । तृतीयोगुरुरुपस्थापनाचार्यो यो महाव्रतेषूपस्थापयति । तत्र कश्चिस्त्रिभिरपि सम्पन्नो भवति । तथाहि-कदाचित्स एवधर्मं ग्राहयति स एव प्रव्राजयति स एवोपस्थापयति । कश्चिद्वा-भ्यां। तद्यथा धर्मग्राहकत्वेन प्रव्राजनेन च अथवा धर्मग्राहकत्वेनोपस्थापनेन अथवा प्रव्राजनेनोपस्थापनेन। केचिदेकैकेन गुणेन तद्यथा-कश्चित् धर्ममेव ग्राहयति कश्चित्प्रव्राजयत्येव कश्चिदुपस्थापयत्येव
मु. ( २६१) चत्तारिआयरिया पन्नत्तातंजहा-उद्देसणायरिए एगे नामंएगे नो वायणायरिए, वायणायरिए एगे नामं एगे नोद्देसणायरिए। एगे उद्देसणायरिएवि वायणायरिएवि। एगे नोद्देसणायरिए नो वायणायरिए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org