________________
५२७
उद्देशकः-१०, मूलं-२६१, [भा. ४५९० ]
वृ.अमीषां स्वरूपमाहभा.[४५९१] एगो उद्देसए सुयं एगो वाएइ तेन उद्दिठं।
उदिसई वाएइ य धम्मायरिओ चउत्थो य ।। वृ.एक: प्रथमः श्रुतमुद्दिशति न वाचयति। यथा मङ्गलबुद्ध्या प्रथमत आचार्य उद्दिशति तत उपाध्यायः,। अत्राचार्यः प्रथमभङ्गवर्ती उपाध्यायो द्वितीयभङ्गे। तथा चाह-एको द्वितीय उपाध्यायस्तेनाचार्येणोद्दिष्टं वाचयति। य एवोद्दिशति स एव वाचयति एष तृतीयः । उभयविकलश्चतुर्थो धर्माचार्यः
मू.( २६२) चत्तारिअंतेवासी पन्नता तंजहा-पव्वावणंतेवासी नाममेगे नो उवट्ठावणंतेवासी, उवट्ठावणंतेवासी नाममेगे नो पव्वावणंतेवासी, एगे पव्वावणंतेवासी वि उवट्ठावणंतेवासी वि एगे नो पव्वा वणंतेवासी नो उवट्ठावणंतेवासी
मू.(२६३) चत्तारि अंतेवासी पन्नत्ता, तं जहा-उद्देसणंतेवासीनामं एगे नो वायणंतेवासी वायणंतेवासीनामं एगे नो उद्देसणंतेवासी एगे उद्देसणंतेवासी वि वायणंतेवासी वि। एगे नोद्देसणंतेवासी नोवायणंतेवासी॥
अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहभा.[४५९२] पमुच्चायरियं होइं अतेवासी उमेलणा।
अंतिगमज्झासमासन्नं समीवं चेव आहियं॥ वृ.अधस्तनानन्तरसूत्रे आचार्याः प्रोक्ताः । आचार्यं च प्रतीत्यान्तेवासी भवति। ततो अन्तेवासी सूत्रमित्येषामेलनासम्बन्धः । अत्रान्तेवासी तत्र योऽन्तशब्दव्याख्यानार्थमेकाथिकान्याह-अन्तं नाम अन्तिकमध्यास आसन्नं समीपं चैवाख्यातं। तत्र वसतीत्येवंशीलोअन्तेवासी।
सम्प्रति भङ्गभावनार्थमाहभा.[४५९३] जह चेव उ आयरिया अंतेवासी वि होइ एमेव।
अंते य वसति जम्हा अंतेवासी ततो होइ॥ वृ.यथा चैव आचार्या उद्देशनादिभेदतश्चतुर्धा भवन्ति एवमेव अन्तेवासिनोऽपि यस्मादाचार्यस्यान्तेवसति तस्माद्भवत्याचार्यचतुर्द्धान्तेवासी।इयमत्र भावना-यो यस्यान्ते उद्देशनमेवाधिकृत्य वसतिवर्तते सतंप्रत्युद्देशनान्तेवासी यस्यान्ते वाचनामेवाधिकृत्य वसति तस्य वाचनान्तेवासी । यत्तूद्देशनं वाचनां चाधिकृत्य यस्मान्ते भवति स तं प्रत्युभयान्तेवासी यस्यान्ते नोद्देशनं नापि वाचनामधिकृत्यान्ते वसति किन्तु धर्मश्रवणमधिकृत्य स तं प्रत्युभयविकलो धर्मान्तेवासी । एवं च त्रयोऽन्तेवासिनस्तथा धर्मान्तेवासी उद्देशनान्तेवसी वाचनान्तेवासी च। तत्र कश्चित्रिभिरपि प्रकारैः समन्वितो भवति, कश्चिद् द्वाभ्यां कश्चिकैकेन।
मू.( २६४ )तओथेरभूमीतो पन्नत्तातं जहा-जातिथेरेसुयथेरे परियायथेरेया सटिवरिसजाए जातिथेरेट्ठाणसमवायधरे सुयथेरे, वीसवासपरियाए परियायथेरे॥ भा.[४५९४] थेराणमंतिए वासो सो वथेरो इमो तिहा।
भूमि नियट्ठाणंति य एगट्ठा होंति कालो य॥ वृ.अनन्तरसूत्रे अन्तेवासिन उक्ताः ।अन्तिके वासः स्थविराणां सचस्थविरोऽयं वक्ष्यमान-- For Private & Personal Use Only
www.jainelibrary.org
Jain Education International