________________
५२८
व्यवहार-छेदसूत्रम्-२- १०/२६४ स्त्रिधेत्यनेन प्रक्रमेण समापिततमित्येष सूत्रसम्बन्धः । सम्प्रत्यस्य व्याख्या-तिस्रः स्थविराणां भूमयः प्रज्ञप्ताः भूमिरिति स्थानमिति अवस्थारूपकाल इति त्रयोऽपि शब्दा एकार्थाः । उक्तंच थेरभूमिति वा थेरट्टाणत्ति वा थेरकालोत्ति वा एगट्ठमिति। भा.[४५९५] तिविहम्मि य थेरम्मी परूवणा जा जहिं सए ट्ठाणे।
अनुकंपसुए पूआ परियाए वंदनादीणि ।। ७. त्रिविधस्थविरे त्रिविधस्थविरविषये या यंत्र स्वके स्थाने प्ररूपणा सा सूत्रतः कर्तव्या। तद्यथा-षष्टिर्वर्षजातो जातिस्थविर: स्थानसमवायधरः श्रुतस्थविर: विंशतिवर्षपर्याय: पर्यास्थविरस्तथा जातिस्थावरस्यानुकम्पा कर्तव्या। श्रुते श्रुतिस्थविरस्य पूजा पर्याये पर्यायस्थविरस्य वन्दनादीनि साम्प्रतमेतान्येव त्रीणि कर्तव्यानि विस्तरेणाहभा.[४५९६] आहारोवहि सेज्जा संथारो खेत्तसंकमे।
किति छंदानुवत्तीहिं नु वत्तंति थरेगं ।। भा.[४५९७] उट्ठाणासनदानादी जोग्गाहारपसंसणा।
नीया सेज्जाएनिदेसवत्तितो पूएइ संथुयं॥ भा.[४५९८] उट्ठाणं वंदनं चेव गहणं दंडगस्स य।
परियायथेरगस्स करेंति अगुरोवि ।। वृ. जातिस्थविरस्य कालस्वभावानुमत आहारो दातव्यः। उपधिर्यावता संस्तरति तावत्प्रमानः शय्या वसतिः। साऋतुक्षमा दातव्या संस्तरको मृदुकः क्षेत्रसंक्रमे क्षेत्रान्तरेसंक्रामयितव्ये तस्योपधिमन्ये वहन्ति । पानीयेन चानुकम्पते। उक्ता जातिस्थविरस्यानुकम्पा, श्रुतस्थविरस्य पूजामाह-किइइत्यादि कृतिच्छदोनृवृत्तिभ्यां स्थविरं श्रुतस्थविरमनुवर्तयन्ति। किमुक्तं भवति? श्रुतस्थविरस्य कृतिकर्मवन्दनकं दातव्यं, च्छन्दतश्च तस्यानुवर्तनीयम्। तथा उट्ठाणत्ति आगतस्याभ्युत्थानं कर्तव्यं, आसनप्रदानामादिशब्दात्, पादप्रमार्जनादिपरिग्रहः,। तथा योग्याहारोपनयं समक्षंपरोक्षत्वात्प्रशंसनागुणकीर्तन, तथा तत्समक्षनीचशय्यायामवस्थातव्यम्।निर्देशवतिकत्वमेवं श्रुतं श्रुतस्थविरं पूजयेत्। तथा पर्यायस्थविरस्यागुरोरप्यप्रव्राजकस्यप्यवाचनाचार्यस्यापिआगच्छत उत्थानं (कुर्वन्ति) कुर्वीथाः । वन्दनकं च क्षमाश्रमणतो दण्डकस्य च ग्रहणमिति।
मू. ( २६५)ततो सेहभुमीओ पन्नत्ताओ तं जहा-सत्तराईदिया चउमासिया छम्मासिया, छम्मासिया य उक्कोसिया चाउम्मासिया मज्झमिया सत्तराइंदिया जहन्ना। भा.[४५९९] तुल्ला भुमिसंखाविया चट्ठावेंति ते इमे हुंति।
___ पडिवक्खतो व सुत्तं परीयाए दीहहस्से य ।। वृ.तुल्या भूमीसंख्या शैक्षिणकाणामिति कृत्वा अथवा पूर्वसूत्रे स्थविरा उक्ताः। ते च स्वयं स्थित्वा अन्थान् स्थापयन्ति। ते चाप्येवंस्थाप्यामाना इमे वक्ष्यमाना भवन्तीति तत्प्रतिपादनार्थमिदं सूत्रमथवा प्रतिपक्षत इद सूत्रपातितं। तद्यथा-पूर्वसूत्रे स्थविरास्तेषां च प्रतिपक्षाः शैक्षा यदि वा स्थविराणां दीर्घः पर्यायः शैक्षकाणां शैक्षकत्वेन हुस्व इति स्थविरसूत्रानन्तरं शैक्षकसूत्रम् । अस्याक्षरगमनिका प्राग्वत्। सम्प्रति शैक्षकाणां यद्वक्तव्यं तत्संसूचनाय द्वारगाथामाह
भा.[४६००] सेहस्स तन्निभूमीतो दुविहा परिणामगा दुवे जम्मा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org