Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५२७
उद्देशकः-१०, मूलं-२६१, [भा. ४५९० ]
वृ.अमीषां स्वरूपमाहभा.[४५९१] एगो उद्देसए सुयं एगो वाएइ तेन उद्दिठं।
उदिसई वाएइ य धम्मायरिओ चउत्थो य ।। वृ.एक: प्रथमः श्रुतमुद्दिशति न वाचयति। यथा मङ्गलबुद्ध्या प्रथमत आचार्य उद्दिशति तत उपाध्यायः,। अत्राचार्यः प्रथमभङ्गवर्ती उपाध्यायो द्वितीयभङ्गे। तथा चाह-एको द्वितीय उपाध्यायस्तेनाचार्येणोद्दिष्टं वाचयति। य एवोद्दिशति स एव वाचयति एष तृतीयः । उभयविकलश्चतुर्थो धर्माचार्यः
मू.( २६२) चत्तारिअंतेवासी पन्नता तंजहा-पव्वावणंतेवासी नाममेगे नो उवट्ठावणंतेवासी, उवट्ठावणंतेवासी नाममेगे नो पव्वावणंतेवासी, एगे पव्वावणंतेवासी वि उवट्ठावणंतेवासी वि एगे नो पव्वा वणंतेवासी नो उवट्ठावणंतेवासी
मू.(२६३) चत्तारि अंतेवासी पन्नत्ता, तं जहा-उद्देसणंतेवासीनामं एगे नो वायणंतेवासी वायणंतेवासीनामं एगे नो उद्देसणंतेवासी एगे उद्देसणंतेवासी वि वायणंतेवासी वि। एगे नोद्देसणंतेवासी नोवायणंतेवासी॥
अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहभा.[४५९२] पमुच्चायरियं होइं अतेवासी उमेलणा।
अंतिगमज्झासमासन्नं समीवं चेव आहियं॥ वृ.अधस्तनानन्तरसूत्रे आचार्याः प्रोक्ताः । आचार्यं च प्रतीत्यान्तेवासी भवति। ततो अन्तेवासी सूत्रमित्येषामेलनासम्बन्धः । अत्रान्तेवासी तत्र योऽन्तशब्दव्याख्यानार्थमेकाथिकान्याह-अन्तं नाम अन्तिकमध्यास आसन्नं समीपं चैवाख्यातं। तत्र वसतीत्येवंशीलोअन्तेवासी।
सम्प्रति भङ्गभावनार्थमाहभा.[४५९३] जह चेव उ आयरिया अंतेवासी वि होइ एमेव।
अंते य वसति जम्हा अंतेवासी ततो होइ॥ वृ.यथा चैव आचार्या उद्देशनादिभेदतश्चतुर्धा भवन्ति एवमेव अन्तेवासिनोऽपि यस्मादाचार्यस्यान्तेवसति तस्माद्भवत्याचार्यचतुर्द्धान्तेवासी।इयमत्र भावना-यो यस्यान्ते उद्देशनमेवाधिकृत्य वसतिवर्तते सतंप्रत्युद्देशनान्तेवासी यस्यान्ते वाचनामेवाधिकृत्य वसति तस्य वाचनान्तेवासी । यत्तूद्देशनं वाचनां चाधिकृत्य यस्मान्ते भवति स तं प्रत्युभयान्तेवासी यस्यान्ते नोद्देशनं नापि वाचनामधिकृत्यान्ते वसति किन्तु धर्मश्रवणमधिकृत्य स तं प्रत्युभयविकलो धर्मान्तेवासी । एवं च त्रयोऽन्तेवासिनस्तथा धर्मान्तेवासी उद्देशनान्तेवसी वाचनान्तेवासी च। तत्र कश्चित्रिभिरपि प्रकारैः समन्वितो भवति, कश्चिद् द्वाभ्यां कश्चिकैकेन।
मू.( २६४ )तओथेरभूमीतो पन्नत्तातं जहा-जातिथेरेसुयथेरे परियायथेरेया सटिवरिसजाए जातिथेरेट्ठाणसमवायधरे सुयथेरे, वीसवासपरियाए परियायथेरे॥ भा.[४५९४] थेराणमंतिए वासो सो वथेरो इमो तिहा।
भूमि नियट्ठाणंति य एगट्ठा होंति कालो य॥ वृ.अनन्तरसूत्रे अन्तेवासिन उक्ताः ।अन्तिके वासः स्थविराणां सचस्थविरोऽयं वक्ष्यमान-- For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564