________________
५२०
व्यवहार-छेदसूत्रम्-२- १०/२५२ मा य हु तहुज्जमत्ते कुणमाणं एस संबंधो॥ वृ. पञ्चविधव्यवहारकोविदात्मा तदर्थे व्यवहार्थे योये न मनोवाकायान् प्रमादयति नव्यवहारविषये प्रमादमाचरतीति भावः । मा च हु निश्चितं तस्मिन् व्यवहारे उद्यच्छति उद्यम कुर्वति मानमहंकारं कार्षीदति ज्ञापयत्येवमादीनि सूत्राणि । एष पुरुषजातसूत्राणां सम्बन्धः । . भा.[४५५१] पुव्वुत्ता व पुरिसजाया अत्थतो न वि गंथउ।
तेसिं परूवणत्थं तदिदं सुत्तमागयं ।। वृ.वा शब्दः प्रकारान्तरद्योतने अथवा अनेन व्यवहारेण सूत्रेण अर्थतः पुरुषजाता उक्ताः सूचिता न वै ग्रन्थत उक्ता तेषां प्ररूपणार्थं तादिदं सूत्रं पुरुषजातसूत्रमागतम्। अस्याक्षरगमनिका तु प्रतीता। विस्तरार्थं भाष्यकृदाहभा.[४५५२] पुरिसज्जाया चउरो वि भासियव्वा उ आनुपुव्वीए।
अत्थकरे मानकरे उभयकरे नोभयकरे य॥ वृ. अधिकृतभङ्गसूचिताश्चत्वारः पुरुषा इमे आनुपूर्व्या परिपाट्य विभाषितव्यास्तद्यथाप्रथमभङ्गेऽर्थकरो, द्वितीयभङ्गे मानकरः, तृतीय उभयकरश्चतुर्थे नोभयकर: चतुष्टयं । भा.[४५५३] पडमतइया एत्थं तु सफला निष्फला दुवे इयरे।
दिटुंतो सगतेना सेवता अनेरायाणं॥ वृ. अत्र एषु चतुर्पु पुरुषेषु मध्ये प्रथमतृतीयौ सफलावितरौ द्वितीयचतुर्थौ निष्फलावेषु चतुर्ध्वपि दृष्टान्तोऽन्यराजानां सेवमाना: शकस्तेनास्तमेव दृष्टान्तमभिधित्सुराहभा.[४५५४] उज्जेनी सगरायं नीयागव्वा न सुट्ट सेवेति ।
वित्तियदानं चोज्जं निवेसया अननिवे सेवा। भा.[४५५५] धावयपुरतो तह मग्गतो य सेवइ य आसनं नीयं ।
भूमियंपि य निसीयइ । इंगियकारी उ पढमो । भा.[४५५६] चिक्खल्ले अत्रया पुरतो उगतो से एगो नवरि सव्वतो।
तुट्टेण तहा रन्ना विती उ सुपुक्खला दिन्ना॥ वृ. यदा कालिकाचार्येण शका आनीतास्तदा उज्जयिन्यां नगर्यां शको राजा जातः । तस्य निजकात्मीया एकेऽस्माकं जात्या सदृश इति गर्वात्तं राजानं न सुष्ठ सेवन्ते। ततो राजा तेषां वृत्ति नादात्। अवृत्तिकाश्चते चौर्यं कर्तुं प्रवृत्ताः। ततो राज्ञा बहुभिर्जनैर्विज्ञप्तेन निर्विषयाः कृताः ततस्तै र्देशान्तरंगत्वा अन्यस्य नृपस्य सेवा कर्तुमारब्धा। तत्रैक: पुरुषो राज्ञो गच्छतो आगच्छतश्च पुरतो धावति तथा मार्ग तशश्च कदाचित्त धावति राज्ञः चोर्ध्वस्थितस्योपविष्टस्य वा पुरतः स्थितः सेवते यद्यपि चोपविष्टः सन (ते) राजानुजानाति । तथापि स नीचमासनमाश्रयते । कदाचिच्च राज्ञः पुरतो भूमावपि निषीदति राज्ञश्चैङ्गित ज्ञात्वाऽनाज्ञप्तोपि विवक्षितप्रयोजनकारी अन्यदा च राजा पानीयस्य कर्दमस्य मध्येन धावितः शेषश्च भूयान् लोको निःकर्दमप्रदेशेन गन्तुं प्रवृत्तः स पुनः शकपुरुषोऽश्वस्वाग्रतः पानीयेन कर्दमेन च सेव्यमान एकः सेतस्य पुरतो धावति ततस्तस्य राज्ञा तृष्टेन सुपुष्फला अतिप्रभूता वृत्तिर्दत्ता। भा.[४५५७] बितिओ न करे अटुं मानं च करेइ जाइकुलमानी।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only