________________
उद्देशकः-१०, मूलं-२५१, [भा. ४५४२]
५१९ वृ. उत्सन्नेन प्रायेण बदुदोषे निद्धंधसे सर्वथा निर्दये तथा प्रवचने पवचनविषये निरपेक्षे एतादशे पुरुषेऽनवस्थाप्रसङ्गनिवारणाय सा वद्यमपि जीते दीयते । भा. [४५४३] संविग्गे पियधम्मे अप्पमत्ते य वज्जभीरुम्मि।
कम्हिइयमाइ खलिए देयमसावज्जं जीयं तु ॥ वृ.संविग्ने प्रियर्मिणी अप्रमत्तेऽवद्यभीरौ । कस्मिंश्चित्प्रमादशवशत: स्खलिते देयमसावद्यं जीतंभा. [४५४४] जंजीयमसोहिकरं न तेन जीएन होइ ववहारो।
जं जीयं सोहिकरं तेन उ जीएन ववहारो ।। वृ. यत् जीतमशोधिकरं न तेन जीतेन भवति व्यवहारः कर्तव्यः, यत्पुनः जीतं शोधिकरं तेन जीतेन व्यवहारो विधयेः, शोधिकराशोधिकरजीतप्रतिपादनारर्थथमाहभा. [४५४५] जंजीयमसोहिकरं पासत्थपमत्तसंजयाईण्णं ।
जइवि महाजनाइन्नं न तेन जीएण ववहारो ।। भा.[४५४६] जं जीयं सोहिकरं संवेगपरायणेन दत्तेण ।
एगेन वि आइन्नं तेन उ जीएन ववहारो॥ वृ. यत् जीतं पार्श्वस्थप्रमत्तसंयताचीर्णमतएवाशोधिकरं तत् यद्यपि महाजनाचीर्थं तथापि न जीतेन व्यवहारः कर्तव्यः । तस्याशोधिकरत्वात् यत्पुनर्जीतं संवेगपरायणेन दान्तेन एकेनाप्याचीर्णं तत् शोधिकरं कर्तव्यम् । भा. [४५४७] एवं जहोवदिट्ठस्स धीरविउद्देसियपसत्थस्स।
नीसंदो ववहारस्स कोवि कहिओ समासेण ।। वृ. एवमुक्तेन प्रकारेण पञ्चविधस्य धीररैस्तीर्थकरणधरैर्यथा यथा क्रमतः सूत्रतश्च दर्शितो विदश्चतुर्दशपूर्वधरास्तैः प्रशस्त: प्रशंसितस्तस्य निष्पन्दः कोऽपि कथितः समासेन विस्तरेणाभिधातुमशक्तत्वात्। तथा चाहभा.[४५४८] को वित्थरेण वोत्थूण समत्थो निरवसेसिए अत्थे ।
ववहारे जस्स मुहे हवेज्ज जीहासयसहस्सं । भा.[४५४९] किं पुण गुणोवएसो ववहारस्स उचिउ पसत्थस्स।
एसो भे परिकहिओ दुवालसंगस्स नवनीयं ॥ वृ.यस्य मुखे जिह्वा शतसहस्त्र जिह्वालक्षं भवेत्। सोऽपि को नाम व्यवहारे व्यवहारसूत्रस्य निरवशेषितान् वक्तुं समर्थो नैव कश्चित् किन्त्वेष व्यवहारस्य व्यवहारसूत्रस्य उचितः प्रशस्तस्य चतुर्दशपूर्वधरभद्रबाहुस्वामिना दत्तस्य गुणोपदेशो गुणोत्पादननिमित्तमुपदेशे भे भवतां कथितः किं विशिष्ट इत्याह-द्वादशाङ्गस्य नवनीतमित्यर्थः॥
मू. ( २५२)चत्तारिपुरिसज्जाया पन्नत्ता। तं जहा-अट्ठकरे नाम एगे नो मानकरे, मानकरे नामं एगे नो अट्ठकरे, २ । एगे अट्ठकरे वि मानकरे वि३ एगे नो अट्टकरे नो मानकरे ४, ।
वृ.एतत्प्रभृतीनां च पुरुषजातसूत्राणामयं सम्बन्धः॥ भा. [४५५०] ववहारकोविदप्पा तदढे नो पमायए जोगे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org