________________
५१८
व्यवहार-छेदसूत्रम्-२- १०/२५१ निव्वितिगमादीयं जा आयामं तू उदावणे॥ वृ. एकेन्द्रियम्यानन्तकायिकवर्जस्य पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनामित्यर्थः घट्टने अनागाढे तापने आगाढे च निर्विकृतिकादिकं यावदायामाम्लमप्रद्रावणे जीवितात् व्यपरोपणे इयमत्र भावना-पृथिवीकायिकाप्कायिकतेजस्कायकवायुकायिकप्रत्येकवनस्पतीनां घट्टने निर्विकृतिकमनागाढे परितापने पूर्वार्धमागाढपरितापने एकाशनमपद्रावणे आयामाम्लमिति। भा.[४५३६] विगलिंदियघट्टण तावणा गाढगाढे तहेव उद्दवणा।
पुरिमड्ढाइ कमेण नायव्वं जाव खमणं तु॥ भा. [४५३७] पंचेंदिय घट्टण तावणा य गाढगाढे तहेव उद्दवणे।
एक्कासण जायामं खमणं तह पंचकल्लाणं ।। वृ. विकलेन्द्रियाणां द्वीन्द्रियप्रभृतीनां घटने तापने अनागाढे आगाढे च तथा अपद्रावणे पूर्वार्धादिक्रमेण ज्ञातव्यं यावत्क्षपणं किमुक्तं भवति। घट्टने पूर्वार्धमनागाढपरितापने एकाशनं गाढपरितापने आयामाम्लमपद्रावणे क्षपणमिति, तथा पंचेंद्रियाणाकघट्टने एकाशनमनागाढपरितापने आयामाम्लमागाढपरितापने अभक्तार्थमपद्रावणे पञ्चकल्याणं निर्विकृतिकपूर्वार्धएकाशनकायामाम्लक्षपणरूपम्। भा.[४५३८] एमाईउ एसो नायव्वो होइ जीयववहारो।
आयरियपरंपरएण आवतो जाव जस्स भवे ॥ व.एवमादिक एष जीतव्यवहारो भवति ज्ञातव्यः यो वा यस्य आचार्यपरम्परकेणागतः से तस्य जीतव्यवहारो ज्ञातव्यः भा.[४५३९] बहुसो बहुस्सुए हि जा वत्तो न य निवारितो होइ।
वत्तणुवत्तपमाणं जीएण कयं भवति एयं ॥ वृ. यो व्यवहारोबहुश्रुतै र्बहुशो अनेकवारं वृत्तः प्रवर्तितो न चान्यैर्बहुभिः श्रुतैर्भवति विद्यते निवारितः । एतेन वृत्तानवृत्तं जीतेन प्रमाणं कृतं भवति । स जीतव्यवहारः प्रमाणीकृत इति। भा.[४५४०] जं जीतं सावज्जं न तेन जीएन होइ ववहारो।
___ जं जीयमसावजं तेन उ जीएन ववहारो॥ वृ. यत् जीतं सावधं न तेन जीतेन भवति व्यवहारः, यत् जीतमसावद्यं तेन जीतेन व्यवहारः। अथ किं सावद्यजीतमित्यत आहभा.[४५४१] छारहम्मिहम्ममालापोट्टेण य रिंगणिं तु सावज्जं ।
दसविह पायच्छित्तं होइ असावज्जं जीयं तु॥ वृ. यत् प्रवचने लोके चापराधविशुद्धये समाचारितं क्षारावगण्डनं हडौ गुप्तिगृहप्रवेशनं खरमाशोपणं पोहेण उदरेण रंगणं तु शब्दत्वात् स्वरारूढं कृत्वा ग्रामे सर्वतः पर्यटनमित्येवमादि सावद्यं जीतं, यत्तु दशविद्यमालोचनादिकं प्रायश्चित्तं तदसावा जीतं अपवादतः कदाचित्सावयमपि जीतं दद्यात् । तथा चाहभा.[४५४२] उसन्नबहूदोसे निद्धंधसे पवयणे य निरवेक्खो।
एयारिसंमि पुरिसे दिज्जइ सावज्जं जीयंपि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org