________________
उद्देशकः - १०, मूलं - २५२, [ भा. ४५५७ ]
न निवसति भूमीए न य धावति तस्य पुरतो उ॥
वृ. द्वितीयः पुरुषोऽहमपि राजवंशिक इति गर्वात् न कमप्यर्थं राज्ञः प्रयोजनं करोति । जातिकृलमानी सन्मानं च भूयांसमात्मानि करोति न च भूमौ निवसति, न च तस्य राज्ञाः पुरतो धावति । तृतीयमाह
भा. [४५५८ ]
५२१
सेवति नितोविदिन्नेवि आसनेपेसितो कुणइ अट्ठ । बिइओ भयकरो तइउ जुज्जइ य रणे समाभट्ठो ॥
वृ. तृतीय पुरुषो राजानं प्रथमपुरुषवत् सेवते नवरमश्वस्य पुरतो न धावति किन्तु पृष्टस्तथा ऊर्ध्वस्थितः सेवते, वितीर्णे आसने स्थितोऽप्युषविष्टोऽपि आसने सेवते, न भूमौ निषीदति । तथा प्रेषित: सन् अर्थं करोति नाप्रेषितो मानवशादिति । एवमेष उभयकरः, रणे न राजपुत्र इति समाभाषितो युध्यते । भा. [४५५९]
उभयनिसेहो चऊत्थो वेइय चउत्थेहिं तत्थ न उलद्धा । विती इयरेहिं लद्धा दिवं तस्सुवणतो उ।
वृ. चतुर्थे पुरुषे उभयस्य अर्थस्य मानस्य च निषेधः । तत्र द्वितीयचतुर्थाभ्यानं वृत्तिर्लब्धा दृष्टान्तस्य एव वक्ष्यमाण उपनयस्तमेवाह
भा.[४५६०]
मेवायरिस्सवि कोइ अट्टं करेइ न व मानं । अट्ठो उ उच्चमाणो वेयावच्चं दसविहं तु ॥ अहवा अब्भुट्ठाणं आसनकित्तिमत्तए य संथारो । उववायबहुविहा इच्चादि एवंति अट्ठा उ ॥
भा. [४५६१]
वृ. एवमेव शकपुरुषदृष्टान्तगतेन प्रमाणेन कोऽप्याचार्यस्यार्थं करोति । न च मानं अर्थो वक्ष्यमाणसूत्रेणोच्यमानः कः पुनः स इत्याह-दशविधं वैयावृत्त्यमथवा समागच्छतो अभ्युत्थानमासनदानं कृतिकर्मवि श्रामणा यथा क्षेलमुच्चारमात्रकस्य प्र श्रवणमात्रकस्य श्लेष्ममात्रकस्य चोपनयः संस्तारकस्य करणमुपपाताश्च समीपभवनलक्षणा बहुविधास्तत्प्रयोजनभेदतोऽनेकप्रकारा इत्यादयो अर्था भवन्ति
भा. [४५६२]
बितितो मानकरो ऊ को पुन मानो हवेज्ज तस्स इमो ।
अब्भुत्थाणब्भत्थण होइ पसंसा य एमादी ॥
वृ.द्वितीयो भवति मानकरः कः पुनस्तस्य मान उच्यतेऽयं वक्ष्यमाणस्तमेवाह-अब्भुट्ठाण - मित्यादि । आगच्छतोऽभ्युत्थानं न कृतं यदि वा न मेऽभ्यर्थना, न वा कृता मम प्रशंसा इत्यादि । भा. [४५६३] तइओ भय नोभयतो चउत्थ दोपि निष्फलगा ।
Jain Education International
सुत्तत्थो भयनिज्जरलाभो दोण्हं भवे तत्थ ॥
वृ. तृतीय उभयकरोऽर्थकरो मानकरश्चतुर्थो नोभयकरस्तत्र नो द्वितीयचतुर्थोभयनिर्जरा अलाभात् । तथाहि-न तयोराचार्याः सूत्रमर्थमुभयं वा प्रयच्छन्ति नापि ते निर्जरां प्राप्नुतः । द्वयोः प्रथमतृतीययोः सूत्रार्थोभयनिर्जरालाभोऽर्थकारितया सर्वस्यापि संभवात् । तस्मात् प्रथमतृतीयाभ्यामिव वर्तितव्यं न द्वितीयचतुर्थाभ्यमिव
मू. ( २५३ ) चत्तारि पुरिसज्जाया पन्नता तं जहा- गणदुकरे नामं एगे नो मानकरे १ मान
For Private & Personal Use Only
www.jainelibrary.org