________________
५२२
व्यवहार-छेदसूत्रम्-२- १०/२५३ करे नामं एगे नोगणट्ठकरे २ एगे गणट्ठकरे विमानकरे वि३ एगे नो गणट्टकरे नो मानकरे४ ।
वृ.अस्याक्षरगमनिका सुप्रतीता। प्रपञ्चो भाष्यकृदाह।। भा.[४५६४] एमेव होंति भंगा चत्तारि गणट्ठकारिणो जइणो।
रनो सारूविय देवचितगा तत्थ आहरणं ॥ वृ. एमेवानन्तरसूत्रोक्तप्रकारेण गणार्थकारिणोऽपि यतेश्चत्वारो भङ्गा भवन्ति। ते च सूत्रतः स्पष्टा एव। तेषु च चतुर्वपि पुरुषजातेषु ये सारूपिका यते: समानरूपधारिणो मुण्डितशिरस्का भिक्षाटनशीला इत्यादि प्रागुक्तस्वरूपा देवचिन्तका नाम ये शुभाशुभं राज्ञः कथयन्ति ते आहरणं दृष्टान्तस्तमेव भावयतिभा.[४५६५] पुट्ठापुट्ठो पढमो उ साहइं न उ करेइ मानं तु।
बितिउ मानकरेइं पुट्ठो विना साहई किंचि ।। भा.[४५६६] तइओ पुट्ठो साहइ नो पुट्ट चउत्थमेव सेवइ उ।
दो सफला दो अफला एवं गच्छे वि नायव्वा ।। वृ. प्रथमो राज्ञा पृष्टोऽपृष्टो वा यत्र शुभाशुभं वा साधयति, न मानं करोति, द्वितीयो मानं करोति, न च मानादेव पृष्टोऽपि किंचित् कथयति। तृतीयः पृष्टः नापृष्टश्चतुर्थ: सेवते एव राजानं नेति। अत्र द्वौ प्रथमतृतीयो सफलौ द्वौ च द्वितीयचतुर्थावफलौ एवममुना दृष्टान्तगतेन प्रकारेण गच्छेऽपि द्वौ प्रथमतृतीयौ सफलौ द्वौ च द्वितीयचतुर्थावफलौ च ज्ञातव्यौ । तेषां चतुर्णामपि स्वरूपमाहभा.[४५६७] आहार उवहि सयनाइ एहिं गच्छस्सुपग्गहं कुणति।
बिइओ मानं उभयं च तइओ नोभय चउत्थो। वृ. प्रथम आहारोपधिशयनादिभिर्गच्छस्योपग्रहं करोति न च मानं, द्वितीयो मानः तृतीय उभयं गच्छस्योपग्रहमानं च, चतुर्था नोभयं गच्छस्योपग्रहं नापि मानमिति।
मू. ( २५४)चत्तारिपुरिसज्जाया पन्नत्तातं जहा-गणसंगहकरे नामंएगे नो मानकरे। एगे मानकरे नो गणसंगहकरे। एगे गणसंगहकरे विमानकरे वि। एगे नो गणसंहकरे नो मानकरे।।
वृ. अत्र सम्बन्धमाहभा.[४५६८] सो पुन गणस्स अट्ठो संगहो तत्थ संगहो।
दुविहो दव्वे भावे नियगा उदोन्नि आहारनाणादी। वृ. अनन्तरसूत्रे गणार्थकर उक्तः स पुनर्गणस्यार्थं वा संग्रहस्ततसंग्रहकरप्रतिपादनार्थमिदं सूत्रं । तत्र सङ्घहो द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्ये भावे च द्वौ त्रिको द्रष्टव्यौ तद्यथा-आहारादिकं द्रव्ये ज्ञानादित्रिकं भावे तदेवं संग्रहं व्याख्याय संग्रहकरत्वयोजनामाहभा.[४५६९] आहारोवहिसेज्जाइएहिं दव्वंमि संगहं कुणइ।
सीस परिच्छे वाए भावे न तरंति जाहे गुरू ॥ वृ. द्रव्यतः संग्रहं करोति आहारोपधिशय्यादिभिरत्रादिशब्द आहारादीनां स्वगतानेकभेदसूचकः । भावे न यदा गुरवः शक्नुवन्ति तथा शिष्यान् प्रतीच्छिकान् वा वाचयति। एष प्रथमः पुरुषः। द्वितीयो मानं करोतिन तुद्रव्यतो भावतो वा गणस्य संग्रह, तृतीय उभयं, चतुर्थो नोभयमिति।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org