Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५१३
उद्देशकः-१०, मूलं-२५१, [ भा. ४४९८ ] भा.[४४९८] . एवं गंतूण तहिं जहोवएसेण देहि पच्छित्तं ।
___ आणाए एस भणितो ववहारो धीरपुरसेहिं ।। वृ. एवमुक्तप्रकारेणाचार्यवचनमुपगृह्य तत्र गत्वा यथोपदेशेन ददाति प्रायश्चित्तमेष आज्ञया व्यवहारी धीरपुरुषैर्भाणितः । भा.[४४९९] एसाणाववहारो जहोवएसं जहक्कम भणितो।
धारण ववहारो पुन सुण वच्छ जहस्कम वुच्छं। वृ. एष आज्ञाव्यवहारो यथोपदेशं यथाक्रमं भणितः कथितः । अत ऊर्ध्वं धारणाव्यवहारो वक्तव्यस्तं यथाक्रममहं वक्ष्ये इति शृणु ।। भा.[४५००] उद्धारणं विधारणा संधारण संपधारणा चेव।
नाऊण धीरपरिसा धारणववहारं तं बिंति ।। व. धारणायाश्चत्वार्यकार्थिकानि । तद्यथा-उद्धारणा, विधारणा, संधारणा, संप्रधारणा च। तया धारणया च्छेदश्रुतार्थावधारणलक्षणया यः सम्यक् ज्ञात्वा व्यवहारः प्रयुज्यते, तं धारणाव्यवहारं ब्रुवते, । सम्प्रति तेषामेव चतुर्णामेकाथिकानां शब्दव्युत्पत्तिमाहभा.[४५०१] पाबल्लेण उवेच्च व उद्धियपयधारणा उ उद्धारा।
विविहेहिं पगारेहिं धारेयव्वं वि धारेउ ।। भा.[४५०२] सं एगी भावस्सी दियकरणा तानि एक्कभावेन
धारेयत्थपयाणि उ तम्हा संधारणा होइ ।। भा.[४५०३] जम्हा संपहारेउं ववहारं पउंजती।
तम्हा कारणा तेन नायव्वा संपहारणा ।। वृ. उत्प्राबल्येन उपेत्य वा उद्धृतानामर्थपदानां धारणा उद्धारा विविधैः प्रकारैः विशिष्टं चार्थमुद्धतमर्थपदं यया धारणया स्मृत्या धारयति सा विधारा विधारणा। तथा समशब्दं एकाकी भावे धृतानुधारणा तान्यर्थपदानि आत्मना सह एकभावेन यस्माद्धारयति तस्माद्धारणा संधारणा भवतिः, तथा यस्मात् सन्धार्य सम्यक् प्रकर्पणावधार्य व्यवहारः प्रयुक्त तस्मात्कारणात्तेन शिष्येण सम्प्रधारणा भवति ज्ञातव्या । धारणाववहारे सो पउंजियव्वो। भा.[४५०४] ' धारणाववहारे सो पउंजियव्वो केरिसे पुरिसे ॥
भन्नति गुणसंपन्ने जारिसए तं सुणेहिति ।। वृ. एष धारणाव्यवहारः कीदृशे पुरुषे प्रयोक्तव्यः । सूरिराह भण्यते-यादृशे गुणसम्पन्ने प्रयोक्तव्यस्तं वक्ष्यमाणं शृणु तमेवाहभा.[४५०५] पयवण जसंसि पुरिसे अनुग्गह विसारए तवस्सिमि।
सुस्सुयबहुस्सुयंमि.य विवक्कपरियागसुद्धम्मि। वृ. प्रवचनं द्वादशाङ्गं श्रमणसंघो वा तस्य यस्य कीर्तिमिच्छति यः प्रवचनयशस्वी तस्मिन्, तथा यो दीयमानं प्रायश्चित्तं दीयमानव्यवहारं त्वानुग्रहं मन्यते सोनुग्राह विशारदोऽग्रहविशारदस्तास्मिन्, तपस्विनि तथा श्रुतं शोभनमाकर्णितं बहुश्रुतं येन स बहुश्रुतः किमुक्त भवति ? 22/33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564