Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५१२
व्यवहार-छेदसूत्रम्-२- १०/२५१ ___ वृ. एवमुक्तेन प्रकारेण तावदुद्धाते लघुरूपे मासचतुर्मासषण्मासलक्षणे प्रायश्चित्ते समापतितेऽभिहितमनुद्धाते गुरुके समापतिते साम्येव मासे चतुर्मासषण्मासानि किण्हमीत्यनेन पदेन विशेषितानि वक्तव्यानि। तद्यथाभा.[४४९१] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता।
नक्खत्ते भे पीला कण्णे मासं तवं कुज्जा। भा.[४४९२] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता।
___ नक्खत्ते भे पीला चउमास तवं कुणसु किण्हे ।। भा.[४४९३]. पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता।
नक्खत्ते भे पीला छम्मास तवं कुणसु किण्हे ।। वृ. छेयं अतो वोच्छामित्ति अतः परं च्छेदमुपलक्षणमेतत् । मूलादिकं च प्रायश्चित्तं वक्ष्ये। भा.[४४९४] च्छिदित्तु व भोयण गच्छंतु य तस्स साहूणो मूलं ।
अव्वावडा ग गच्छे अबिइया वा पविहरंतु ।। वृ. वा शब्दो विकल्पने अथवा यदि च्छेदप्रायश्चित्तमापन्नो भवति तदेवं संदिशति भोजनं छिंदतु । अत्र विशेषव्याख्यानार्थमिदं गाथाद्वयमाहभा.[४४९५] छब्भागंगुलपणगे दसरायतिभागअट्ठपन्नरसे।
वीसाए ति भागूणं तु छब्भागूनं तु पणुवीसे ।। भा.[४४९६] मास चउमास छक्के अंगुलचउरो तहेव छच्चेव ।
___ एए छेयवियप्पा नायव्व जहक्कमेणं तु ।। वृ. पञ्चके पञ्चरात्रिं दिवप्रमाणे च्छेदे समापन्ने एवं संदेशं कथयति-भाजनस्वरूपस्यांगुलषड्भागे छिन्दन्तु दशरात्रे च्छेदे समापतिते त्रिभागमंगुलस्य भाजनं च्छिन्दतु पञ्चदशे पञ्चदशरात्रे च्छेदे अर्धमंगुलस्य, विंशतौ विंशति रात्रिंदिवच्छेदे त्रिभागोनमंगुलं पञ्चविंशतौ पञ्चविंशतिरात्रिंदिव च्छेदे षड्भागोनमंगुलं मासे मासप्रमाणे च्छेदे प्राप्ते परिपूर्णमेकमंगुलं चतुर्मासे चत्वार्यगुलानि षण्मासे षड्गुलानि छेद्यानि संदिशती। एवमेते यथाक्रमेण च्छेदविकल्पाः संदेशा ज्ञातव्याः । गच्छंतु तस्स साहूणो मूलमिति यदि मूलं प्रायश्चित्तमापन्नो भवति तदेव संदशिति । योऽन्योऽसौ दूरे साधुर्गच्छाधिपतिविहरति तस्य मूलं समीपं गच्छन्तु तस्य समीपंगत्वा प्रायश्चित्तं प्रतिपद्यतामिति भावः । अव्वावडा व गच्छे इति अथानवस्थाप्यं प्रायश्चित्तमापनस्तत एवं कथयत सन्देशं यथा गच्छे अव्यापृता भवत, कंचित्कालं गच्छस्य वर्तमाननिकामवहन्तस्तिष्ठन्तु । अबिइया वा प्रविहरन्तु इति पाराञ्चितप्रायश्चित्तापत्तौ पुनरेवं संदिशति किंचित्कालमद्वितीयका एकाकिनः प्रविहरन्तु । तदेवं दर्पण सेविते प्रायश्चित्तमधुना कल्पे यतनया सेविते प्राहभा.[४४९७] बिइयस्स य कज्जस्स य तहियं चउवीसतिं निसामेत्ता।
नमोकारे आउत्ता भवंतु एवं भणिज्जसि ।। वृ. द्वितीयस्य कार्यस्य कल्पलक्षणस्य सम्बन्धिनीं चतुर्विंशति निशम्याकर्ण्य तत्रैवं संदिशति नमस्कारे भवन्त आयुक्ता भवन्तु । एवं भणेत् ब्रूयात्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564