Book Title: Agam Suttani Satikam Part 22 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५१०
व्यवहार-छेदसूत्रम्-२- १०/२५१ बिइए छक्के अभितरं तु सेसेसु वि पएसु ।। वृ. प्राग्वत् तृतीयकल्पादिषट्कमधिकृत्याहभा.[४४७६] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जंतु।
तइए छक्के अभितरं त पढमं भवे ट्राणं ।। वृ. अत्र प्रथमं स्थानं कल्पलक्षणमेवं गृहिभाजने पल्लयङ्के निषद्यायां स्नाने शोभायां च प्रागुक्तप्रकारेण पञ्चगाथा वक्तव्याः । एतदेव सूचयतिभा. [४४७७] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु।
तइम छक्के अभितरं तु सेसेसु वि पएसु॥ .. व. व्याख्या प्राग्वत् । तदेवं द्वितीयस्य कार्यस्य कल्पलक्षणस्य प्रथमं दर्शनरूपं पदममुञ्चता अष्टादशपदानि संचारितान्येवं ज्ञानादिलक्षणैर्द्वितीयादिभिरपि पदैस्त्रयोविंशतिसंख्याकैः प्रत्येकमष्टादशपदानि संचारयितव्यानि। सर्वसंख्या भंगाना द्वात्रिंशदधिकानि चत्वारि शतानि अष्टादशानां चतुर्विंशत्या गुणने एतावत्याः संख्याया भावात्।
सम्प्रति पढमस्स य कज्जस्स य इत्यादि पदव्याख्यानार्थमाहभा.[४४७८] पढमं कज्जं नाम निक्कारणं दप्पउ पढमं ।
एवं पढमे छक्के पढम पाणाइवादो मुनेव्यवो।। वृ. अत्र निष्कारणं नाम दर्पः प्रथमं पदं दर्पको दर्पः । शेषं सुगमम्। भा.[४४७९] एवं मुसावातो अदिनादाण मेहुण परिग्गहो चेव ।
बिइछक्के पुढवादी तइय छक्के अकप्पादी ।। वृ. एवमुक्तप्रकारेण मृषावादोऽदत्तमदत्तादानं मैथुनं परिग्रहश्चशब्दात् रात्रिभोजनं च संचारणं द्वितीये षट्के क्रमेण पृथिव्यादयः संचारणीयास्तृतीये षट्के अकल्पादयः । भा.[४४८०] निक्कारणदप्पेणं अट्ठारस चारियाई एयाई।
एवमकप्पादीसु वि एक्के क्के होंति अट्ठारस ॥ वृ.एवं निष्कारणस्य दर्पलक्षणस्य कर्यस्य सम्बन्धिना प्रथमेन पदेन दर्पण एतानि व्रतषट्कप्रभृतीन्याष्टादशपदानि संचरितानि। एवमकल्पादिष्वपि नवसु पदेषु एकैकस्मिन् प्रत्येकमष्टादशपदानि संचारयित्वानि भवन्ति। भा. [४४८१] बिइयं कज्जं कारण पढमपयं तत्थ दंसण निमित्तं ।
पढमछक्के वयाइं तत्थ वि पढमं तु पाणवहो।। वृ. द्वितीयं कार्यं नाम करणं कल्प इत्यर्थः । तत्र प्रथमं पदं दर्शननिमित्तं प्रथमं षट्कं व्रतानि, तत्र प्रथमं पदं प्राणवधः। भा.[४४८२] दंसणममुयंतेन पुव्वकमेणं तु चारणीयाई।
. अट्ठारसट्ठाणाई एवं नाणाइ एकेक्के ।। वृ. दर्शनं दर्शनपदं प्रथममुञ्चता पूर्वक्रमेणाष्टादशस्थानानि चारणीयानि। एवं ज्ञानादिरेकैकाः भेदः संचारयितव्यः।
भा.[४४८३] चउवीसठारसगा एवं एए हवंति कप्पंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564