________________
५१०
व्यवहार-छेदसूत्रम्-२- १०/२५१ बिइए छक्के अभितरं तु सेसेसु वि पएसु ।। वृ. प्राग्वत् तृतीयकल्पादिषट्कमधिकृत्याहभा.[४४७६] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जंतु।
तइए छक्के अभितरं त पढमं भवे ट्राणं ।। वृ. अत्र प्रथमं स्थानं कल्पलक्षणमेवं गृहिभाजने पल्लयङ्के निषद्यायां स्नाने शोभायां च प्रागुक्तप्रकारेण पञ्चगाथा वक्तव्याः । एतदेव सूचयतिभा. [४४७७] बिइयस्स य कज्जस्स य पढमेन पएन सेवियं जं तु।
तइम छक्के अभितरं तु सेसेसु वि पएसु॥ .. व. व्याख्या प्राग्वत् । तदेवं द्वितीयस्य कार्यस्य कल्पलक्षणस्य प्रथमं दर्शनरूपं पदममुञ्चता अष्टादशपदानि संचारितान्येवं ज्ञानादिलक्षणैर्द्वितीयादिभिरपि पदैस्त्रयोविंशतिसंख्याकैः प्रत्येकमष्टादशपदानि संचारयितव्यानि। सर्वसंख्या भंगाना द्वात्रिंशदधिकानि चत्वारि शतानि अष्टादशानां चतुर्विंशत्या गुणने एतावत्याः संख्याया भावात्।
सम्प्रति पढमस्स य कज्जस्स य इत्यादि पदव्याख्यानार्थमाहभा.[४४७८] पढमं कज्जं नाम निक्कारणं दप्पउ पढमं ।
एवं पढमे छक्के पढम पाणाइवादो मुनेव्यवो।। वृ. अत्र निष्कारणं नाम दर्पः प्रथमं पदं दर्पको दर्पः । शेषं सुगमम्। भा.[४४७९] एवं मुसावातो अदिनादाण मेहुण परिग्गहो चेव ।
बिइछक्के पुढवादी तइय छक्के अकप्पादी ।। वृ. एवमुक्तप्रकारेण मृषावादोऽदत्तमदत्तादानं मैथुनं परिग्रहश्चशब्दात् रात्रिभोजनं च संचारणं द्वितीये षट्के क्रमेण पृथिव्यादयः संचारणीयास्तृतीये षट्के अकल्पादयः । भा.[४४८०] निक्कारणदप्पेणं अट्ठारस चारियाई एयाई।
एवमकप्पादीसु वि एक्के क्के होंति अट्ठारस ॥ वृ.एवं निष्कारणस्य दर्पलक्षणस्य कर्यस्य सम्बन्धिना प्रथमेन पदेन दर्पण एतानि व्रतषट्कप्रभृतीन्याष्टादशपदानि संचरितानि। एवमकल्पादिष्वपि नवसु पदेषु एकैकस्मिन् प्रत्येकमष्टादशपदानि संचारयित्वानि भवन्ति। भा. [४४८१] बिइयं कज्जं कारण पढमपयं तत्थ दंसण निमित्तं ।
पढमछक्के वयाइं तत्थ वि पढमं तु पाणवहो।। वृ. द्वितीयं कार्यं नाम करणं कल्प इत्यर्थः । तत्र प्रथमं पदं दर्शननिमित्तं प्रथमं षट्कं व्रतानि, तत्र प्रथमं पदं प्राणवधः। भा.[४४८२] दंसणममुयंतेन पुव्वकमेणं तु चारणीयाई।
. अट्ठारसट्ठाणाई एवं नाणाइ एकेक्के ।। वृ. दर्शनं दर्शनपदं प्रथममुञ्चता पूर्वक्रमेणाष्टादशस्थानानि चारणीयानि। एवं ज्ञानादिरेकैकाः भेदः संचारयितव्यः।
भा.[४४८३] चउवीसठारसगा एवं एए हवंति कप्पंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org